पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ श्र ८, अ ३, व १ असत भव्यतात् सत् व्यक्त पुरपाख्यम् अजायत जातम् । तत् अनु पश्चात् आशा सर्वग्याप्ता बुद्धि तन्मानजातय अजायन्त जाता । 'तनु ताश्च जायमाना सतच उत्तानपद प्रजापते हिरण्यगर्भस्य तरकृतत्वात् ॥ ३ ॥ बेङ्कट० 'देवानाम् कारणभूतम् सत् प्रथमे युणे असत अजायत । तत सत." दिश' अनु अज्ञायन्त, तत एवं उत्तानपद वृक्षा ॥ ३ ॥ भूज॑ज्ञ उत्प॑दो व आशा॑ अदि॑िते॒र्दशौ अजायत दक्षद्वदि॑ति॒ः परि॑ ।। ४ ।। अजायन्त । भू । ज॒ज्ञे । उ॒त्त॒ानऽप॑द । भुव । आशा॑ । अ॒जा॒ाय॒न्त॒ । अदि॑ते । दक्ष॑ । अ॒जा॑य॒त॒ । दधा॑त् । ॐ इति॑ । अदि॑ति । परि ॥ ४ ॥ उद्गीथ० अनन्तर च आसु विप्रत्युत्पत्तिक्रमेण भू उत्तानपद सकाशाद जज्ञे जाता। भुव सका- शाथ आशा अनायन्त जाता तथा अदिते देवमानु सकाशाद दक्ष भादिस्य अजायत जात । दक्षात् उ अदिति परि उकारश्वाऽर्थे । दक्षाच्च प्रजापतेः परि सकाशादित्यर्थ, अदितिरायते ॥ ४॥ बेट० तत्र भू अजनयद् वृक्षान् । भुव लोकात् आशा अजायत । पुनश्च तस्मादादित्यात् सा अदिति अजायत । अथ अदितः दक्ष भादित्य अजायत ॥ ४॥ आदे॑ति॒र्ह्यज॑नष्ट॒ दक्ष॒ या दु॑हि॒ता तव॑ । तां दे॒वा अन्त्र॑जायन्त भ॒द्रा अ॒मृत॑वन्धवः ॥५॥ अदि॑ति । हि । अज॑निट । दक्षि॑ । या । दुहि॒ता । तने I ताम् । दे॒वा । अनु॑ । अ॒जा॒य॒न्त | म॒द्रा । अ॒मृत॑ऽवन्धव ॥ ५ ॥ उद्गीय० हि इति पदपूरण हे दक्ष प्रजापते या अजनिष्ट तव दुहिता अदितिः त्वत्त जाता, ताम् अनु तज्ञन्मानन्तरम् देवा अनायन्त। तस्या एव सकाशाद् जाता भद्रा कल्याणा शोभना अमृतबन्धव अमृतत्वबन्धनाः अमृतोपजीविन अमरणधर्माणवेत्यर्थ ॥ ५ ॥ ० अदिति दिवान् अभवत् आदित्यान्। दक्ष ! या तह दुहिता अभूत तामू 'अदितिम् देवा भादित्या अनु अपायन्त भजनीया अमरणवन्धना ॥ ५॥ " इति भटमाटके तृतीयाध्याये प्रथमो वर्ग 11 यवा अ॒दः म॑हि॒ले सुरब्धा अवि॑िष्ठत | अर्जावो नृत्य॑तामिव तीव्र रेणुरपा॑यत ॥ ६ ॥ 1. मारिन मूको. २. या विभ, "ध्य वि' २-३ तनाश्च वि १०५ मावि वि अ ६दिनोश वि. ७० नास्ति मूको (हि) देवान् मादिश्यान् अन्नादन मूका सत्राश्वश्च वि' भ ४ सपमच ८. उन् वि. ९.९ अदिति