पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमं मण्डलम् सु॒ब्रह्म॑णं दे॒वव॑न्तं बृ॒हन्त॑मु॒रुं ग॑भी॒ीरं पृथुषु॑प्नमिन्द्र । श्रुतक्र॑पिमु॒ग्रम॑भिमाति॒पाह॑म॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं ः ॥ ३ ॥ ४७ मे ३ ] ३४६५ सु॒ऽब्रह्म॑णम् । दे॒वऽव॑न्तम् । बृ॒हन्त॑म् । उ॒रु॒म् । ग॒रम् । पु॒थुऽयु॑नम् । इ॒न्द्र॒ । श्रुतऽर्ऋषिम् । उ॒ग्नम् । अ॒भि॒िमाति॒ऽसह॑म् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । द॒ाः ॥ ३ ॥ उद्गीथ० सुब्रह्माणम् 'शोभनं ब्रह्म' ऋग्यजुःसामलक्षणं यस्य तं न्यायेन अधीतस्वरसौष्ठवादियुक्त- मित्यर्थः, देववन्तम् देवभक्तं देवैरनुगृहीतं वेत्यर्थः बृहन्तम् प्रज्ञाबलधनैः महान्तम् उम् विस्तीर्णम् आयुषा गभीरम् अक्षोभ्यं सत्येन पृथुबुनम् विस्तीर्णमूलं हे इन्द्र | श्रुतऋषिम् सकृच्छ्रवणेनाधिगन्तारं विद्याया: उम्रम् अप्रसहाम् अभ्यैः अभिमातिषाहम् अभिहिसितॄणाम् अभिभवितारं पुत्रम् | अस्मभ्यम् इत्यादि व्याख्यातार्थम् ॥ ३ ॥ वेङ्कट० सुस्तुतिम् देवदन्तम् महान्तम् विस्तीर्णम् गम्भीरम् पृथुमूलम् इन्द्र ! श्रुतेन समम् ऋषिभिः उद्गूर्णम् शत्रूणामभिभवितारम् ॥ ३ ॥ स॒नद्वा॑ज॒ विश्र॑वीर॒ तरु॑त्रं धन॒स्पृते॑ शूशु॒वांसे॑ सु॒दक्ष॑म् । द॒स्यु॒हने॑ पू॒र्भद॑मिन्द्र स॒त्यम॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं ददा॑ः ॥ ४ ॥ स॒नत्ऽवा॑जम् । विप्र॑ऽवीरम् | तरु॑त्रम् | ध॒न॒ऽस्पृत॑म् | शू॒शु॒ऽवांस॑म् | सु॒ऽदक्ष॑म् । द॒स्यु॒ऽहन॑म् । पु॒ऽभिद॑म् । इ॒न्द्र॒ । स॒त्यम् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दि॒ाः ॥४॥ उद्गीथ० सनद्वाजम् वाजसनिम् अन्नस्य बलस्य वा सम्भक्तारम् विप्रवीरम् मेधाविपुत्रम् तरुत्रम् आच्छादितम् कुलस्य तारयितारं तारकम् वा क्षिप्रकारिणमित्यर्थः, धनस्पृतम् धनेन अत्यन्तेश्वरमित्यर्थः, शुगुवासम् 'दुअश्वि गतिवृद्धयो.' । सर्वप्रकारवृद्धया वर्धमानम् सुदक्षम् सुबल सूत्माहं वा दस्युहनम् शत्रूणां हन्तारम् पूर्मिंदम् शत्रुपुरां भेत्तारम् अथवा "पुरः लिङ्गशरीरस्य ज्ञानकर्मसमुच्चयेन केवलज्ञानेन वा भेत्तारं मुक्तिभाजमित्यर्थः, हे इन्द्र! सत्यम् अविसंवादिनं पुत्रम् | अस्मभ्यम् इत्यादि पूर्ववद् व्याख्येयम् ॥ ४ ॥ वेङ्कट० लब्धानम् मेधाविपुत्रम् तारकम् धनानां स्प्रटारम्' वर्धमानम् ] मुबलम् दस्युहनम् पुरां भेत्तारम् इन्द्र! सत्यकर्मार्णम् ॥ ४ ॥ अश्वा॑वन्तं र॒थिनं॑ वी॒रव॑न्तं सह॒स्रियं॑ श॒तिनं॒ वाज॑मिन्द्र । भ॒द्रना॑तं॒ विम॑वीरं॑ स्व॒र्पाम॒स्मभ्ये॑ चि॒त्रं वृष॑णं र॒यिं ददा॑ः ॥ ५ ॥ १- १. शोभनमा भूको. २. नास्ति वि. ३. सस्तुतिम् दि अ. ४. पुरुमू अ. ५. कार वि अ. ६. माहित भूको, ७-७. पुरमिदं शरी वि, पुरुलिहरी विम. ८. लम्बानां वि भ. ९. स्पू° वि का सटारम् वि.