पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४६४ ऋग्वेदे सभाप्ये ज॒गृभ्म । ते॒ । दक्षि॑णम् ॥ इ॒न्द्र॒ । हस्त॑म् । व॒सु॒ऽयव॑• । व॒सु॒ऽप॒ते । वसू॑नाम् । नि॒म्न | हि । घ्वा॒ । गोऽप॑तिम् । शुर॒ | गोना॑म् | अ॒स्मभ्ये॑म् | चि॒त्रम् | वृष॑णम् | र॒यिम्|दा ॥१॥ उद्गीथ० उत्तरं सूनम् 'जगृभ्मा ते' इत्यष्टर्चम् ऐन्द्रम् आहिरस सप्तगुर्ददर्श विद्म जानीम वयम् हि यस्मात् त्वा त्वाम् इन्द्रम् गोपतिम् नशेपलक्षितस्य हिरण्यादिधनस्य' स्वामिनम् हे शूर भयरहित ? शनुवधाय* शक्ति ! गोनाम् गवा गवादिधनानाम् दातार चति वाक्यज्ञेष | तस्मात् गुम्म 'हमहो' ( पावा ८, २, ३२ ) इति भत्वम् । जगृहा गृहीतवन्तो वयम् ते तव दक्षिणम् हे इन्द्र | हस्तम् | दक्षिणहस्तग्रहण दाक्षिण्यजननार्थम् चा दक्षिणदस्तो दानोपर- क्षितहविद्वांनद्वारेण वा दक्षिण हस्त गृहीतवन्तो वयम् वसूयव चसुकामा सन्तो हे वमुपते | धनस्य स्वामिन् | वसूनाम् धनानाम्, लाभायेति वाक्यशेप एतद् विदित्वा अस्मभ्यम् चित्रम् विचित्र नानाजातीयम् उषणम् बर्षितार सर्वकामाना सर्वोपभोगसाधनमित्यर्थ रयिम् धनम् दा देहि ॥ १ ॥ स्वा॒यु॒धं स्वच॑सं सुनी॒ीर्थं चतु॑ःसमुद्रं ध॒रुणे॑ रयी॒णाम् । च॒कृ॑त्य॒ श॑स्य॒ भूरि॑नारम॒स्मभ्ये॑ चि॒नं वृष॑णं र॒यिं ददा॑ः ॥ २ ॥ ५

घेङ्कट० विकुण्टा नाम इन्द्रतुल्य पुनमिच्छन्ती तपस्तेपे । तस्या स्वयमेव इन्द्र पुनो जज्ञे । त बैकुण्ठ' बृहस्पतेरशभूत सप्तगुराङ्गिरस स्तौति पुत्रकाम 1 गृहीतवन्त ते दक्षिणम् इन्द्र ! इम्तम् वसुवामा वसूनां पते || जानीम हि त्वा वयम् शूर ! गवा पतिम् । अस्मभ्यम् चिनम् पुनात्मकम् रयिम् देहि ॥ १ ॥ तथा सति सु॒ऽश्र॒युधम् । सु॒ऽअत्र॑सम् । सु॒यम् १ चतु॑ ऽसमु॒द्रम् | ध॒रुण॑म् | यी॒णाम् । च॒त्य॑म् । शरय॑म् । भृरिवारम् । अ॒स्मभ्य॑म् | चि॒त्रम् | वृष॑णम् । र॒यिम् | दा ॥ २ ॥ चतु समुद्रम् चरवार समुद्रा उद्रीय भ्वायुधम् शोभनप्रहरणम् स्ववसम् सुरक्षण क्ष वा मुनीयम् प्रशस्त मुस्तुत वा यस्य प्रकाशकत्वेन सन्ति तम्, सर्वन प्रख्यात मित्यर्थ, घटणम् धारयितारम् रयीणाम धनानाम् ईश्वरमित्यर्थं चत्यम् भस्वधं कर्मणा बतौरमित्यर्थं, शस्यम् सर्वगुणयुनत्वात्" सर्वदा प्रशसनीयम् भारवारम् यहुपरिवार च पुत्रम् अस्मभ्यम् चित्रम् घायनीय पूजनीयम् श्रपणम्" रेतस सफार बलवन्तमित्यर्थ भधवा घपितार धनानों दातार स्यागिन मिरयर्थ रविम् धनसदृशम् अस्यन्त प्रियमित्यर्थ, दा दहि ॥ २ ॥ ● १३. वा ये स्वायुधम् सुरक्षणम् मशहयम् चतुर समुद्रात् यो यशसा व्यामोति तम् धारकम् धनानाम् हादु" पुम पुन प्रयोश्यम् शंम्यम् बहुभि स्पृहणीयम् ॥ २ ॥ १.१.मि मुका २ सम्मो दिनेश ि १० [ अ ८, अ १, व ३० वि ९ो टिनम् विक ३-३ 'क्षिदिर नि 7 ८८ 11. सूर वि ४. उमूहां, निरागिरम रिल', H: 13° ft'. १२