पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये अश्व॑ऽनन्तम् ॥ र॒थिन॑म् । वी॒रऽन॑न्तम् । स॒द॒स्रिण॑म् । श॒तिन॑म् । वाज॑म् । इ॒न्द्र॒ । भ॒द्रऽनः॑तम् । निन॑ऽनीरम् । स्व॒ ऽसाम् । अ॒स्मभ्य॑म् | चि॒त्रम् | वृष॑णम् । र॒यिम् । दा ॥ ५॥ उद्रीध० अववन्तम् अश्वसहितम् रथिनम् रथसहित च वारवन्तम् पुत्रसहित च मक्षिणम् सहयसरयायुतम् शनिनम् शतसहूङ्ख्यायुक्त च अतिब हुत्वयुक्तमित्यर्थः, वाजम् अन्नम् हे इन्द्र ! भद्रज्ञानम् भानीयपरिवार सङ्घातसहित च दिप्रयोरम् मेधाविपुनसहितं च मेधाविर पुरुसहित वा स्वर्षाम् स्थितिकरणद्वारेण सर्वस जगत सम्भचारं च अस्मभ्यम् चिनम् विचित्रम् अनेकप्रकारं श्वापनीयै वायूपणम् दानोपभोगानाम् वर्षिवार दानझमम् उपभोगक्षम चेत्यर्थः, रयिम् धनं च दा देहि ॥ ५ ॥ भद्रगणम् परिवृतम् आश्रित दिपवरम् सर्वस्य बेङ्कट० वश्वादिभिर्युम् इटिनम् इन्द्र सम्भचारम् ॥ ५॥ [ अ ८, भ, १ व ३० 'इति अष्टमाटके प्रथमाध्याये तृतीयो वर्ग ॥ प्र स॒प्तमु॑मृ॒तर्धीत सु॒मे॒ध बृह॒स्पति॑ म॒तिरच्छ जिगाति । य आ॑द्भिर॒सो नम॑मोप॒सद्योऽस्मभ्यं॑ चि॒त्रं वृष॑णं र॒षि दोः ॥ ६ ॥ प्र । स॒तऽयु॑म् । ऋ॒तऽधी॑तिम् । सु॒ऽमे॒धाम् । बृह॒स्पति॑म् । म॒ति । अच्छ॑ । जि॒गा॒ति॒ । य । आ॒हस । नम॑मा 1 उ॒प॒ऽमच॑ । अ॒स्मभ्य॑म् । चि॒त्रम् | वृष॑णम् । र॒यिम् । दा ॥ ६ ॥ उहीय० मतभुम् माम् । कीदृशम् माम् । अनीतम् सत्यक्रमांण प्रतिज्ञाय तथाकारिणम् अविगुणकारिण वेत्यर्थ, सुमेधाम् सुप्रज्ञम् बृद्दसतिम् यागद्वारेण महतो जगत स्तुमि प्र भन्छ जिगाति प्रकरण अभिगच्छति फल्दानाय तवेन्द्रस्य कम्य पुत्र किमीहो वा ठच्यते - य आङ्गिरस योऽहं सतगु अग्रेन दानुमुद्यतेन उपमय उपगमनाईश्व तमा सप्तगु प्रकर्वेण तत्र इन्द्रस्य स्तुविरिति योजना कार्या । एतद् झाला हे इन्द्र | रमिम् दा ॥ ॥ पातारम् मति द्रवेन्द्रस्य प्रसादात् । योऽह ससगु अङ्गिरसः पुत्र नममा अभिगच्छति पलहानाय अस्मभ्यम् चित्रम् वृणम् पेट० अभिगच्छति गतगुम् माँ सत्यक्रमणम् सुमेधमम् बृहस्पतेराम् जातिस्मृतिविषया बुद्धिः य आशिरम भइ देवानामपि नमस्कारेण उपमहनीय || ६ || 1.मू. २. तम् ५६. वनी॑तो॒ मम॑ दू॒तास॒ इन्द्रं॒ स्तोमा॑श्चरन्ति सुम॒तीरि॑या॒नाः । मन॑मा व॒यमा॑ना अ॒स्मभ्यं॑ नि॒नं वृष॑णं रूपं दा॑ः ॥ ७ ॥ [यवान समे। दूना | इन्द्र॑य | स्ो । चन्ति॒ | सु॒ऽमृती | इयाना । इ॒द्वि॒ऽ । मन॑मा । व॒ष्यमा॑ना । अ॒स्मभ्य॑म् | चि॒त्रम् | वृष॑णम् । र॒यिम् । दा ॥ ७ ॥ इ॒ ९ ११. मालिमूझे २ संयमूहो. ८ र त्रिक