पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५६८ ऋग्वेदे समाप्ये [ अ ८ अ २ व १८. आ॒ज॒त् ||७|| बृह॒स्पति॑ । अम॑त । ह । त्यत् । आ॒स॒ाम् । नाम॑ । स्व॒रीना॑म् | सद॑ने । गुहा॑ । यत् । आ॒ण्टाऽदे॑व । मि॒त्या । श॒ऊ॒नस्य॑ | गर्म॑म् | उत् । उ॒स्रिया॑ । पचे॑तस्य । त्मनः॑ । उद्दीध० बृहस्पति अमत ज्ञातवान् त्यत् तत् नाम नमने निर्गमनं बिलम् आसाम् अप मेघोदागवानाम् स्वरोणाम् शब्दवत्तीनाम् सदने गुद्दा गृढ सवृते मेघविप्रदेशे। शकुनस्य पक्षिण आण्डा द्रव अण्डजातानी मेघम् मित्त्वा वस्य पर्वतस्य मेघस्य गर्भम् उम्रिया गर्भभूता अप इत्यर्थ, त्मना आत्मना उन् आनन् उम्झमितत्रान् उत्क्षिप्तवान् ॥ ७॥ वेङ्कट० वृहस्पति ज्ञातवान् हि तदू गवा नामधेय शब्दायमानानाम्, स्थाने गुहायाम् यत्र स्थान भित्ता पक्षिण गर्भम् उत् आजत् पशुन् पर्वतस्य अन्त स्थितान् आत्मनैव ॥ ७ ॥ अश्नापि॑न॒द्रं॒ मधु पर्य॑पश्य॒न्मत्स्य॒ न द॒ीन उ॒दने॑ नि॒यन्त॑म् । निष्टज्ज॑भार चम॒मं न वृक्षाद् बृह॒स्पति॑रि॑र॒णा॑ वि॒कृ॒त्य॑ ॥ ८ ॥ अ॒श्वा॑ । अपि॑ऽनद्धम् । मधु॑ । परि॑ अ॒प॒श्च॒त । मत्स्य॑म् । न । ने । उ॒दने॑ । नि॒यन्त॑म् ॥ नि । तत् । जमार् । च॒म॒मम् । न । वृक्षात् । बृहस्पति । वि॒ऽयेण॑ । वि॒ऽकृत्य॑ ॥ ८ ॥ उद्गीथ० बृहस्पति अश्ना अइमना मेघेन अपिनद्धम् आच्छादितम् मधु अब्लक्षणम् परि अपश्यद सर्वतो दृष्टवान् | फिमित्र ॥ म स्यम् न "यथा कश्चित् मत्स्यघातको माध्यम्' ढोने क्षीणे उदनि उदके श्रियन्तम् निवसन्त संयंत्र पश्यति एदम् । नितान् निष्कारितवान् । किमिव दृष्ट्वा च तत् मेघात् नि जभार न बृमान् यथा चमसपात्र वृक्षाश्निई रवि प्रकारेण । उच्यते । विश्वेण विविधेन शाब्देन चमसम् 1 कश्चित् तक्षा एवम् वृम्पात निहृतवान् | केन वज्रेण विठ्ठल विविध दिया" मेघम्" ॥ ८ ॥ बेछूट० शिल्या अग्निदम् मधु परि अपश्यत् इति गयाभिप्रायम् । मत्स्यम् इव के उनके निवसन्तम् । राष्ट्वा च तनूर मधु नि शब्देन "वर छिया" ॥ ८ ॥ जभार चमसम् इव वृक्षान् बृहस्पति विविधेन मोपाम॑रि॑िन्द्र॒त् स स्त्र मो अ॒ग्निं मो अ॒र्कैण॒ वि च॑धि॒ तमा॑मि । बृह॒स्पति॒गा॑पृषो व॒लस्य॒ निर्म॒ञ्जानं॒ न परि॑णो जभार ॥ ९ ॥ १.वि गृहे दि.६ या मूको. ७७ १०. दिवा मूहो. ११. मेष मुहो वि किया वि २.२. नाहित मुको ३ दिखाको. पश्चित् को ८ नाहित भूको. १२. ११ सुत्भूको. ९. १२. समूहो. ५ स्पानेन सर्वत्र सर्वत्र वि' म. १४-१४. नुरितम्