पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६८, मे ६ ] दशम मण्डलम् ३५६७ २ उद्गीथ० स बृहस्पति ज्योतिषा सूर्येण अन्तरिक्षात् तम अप आजत् अपगमयति । किमिव । उद्र शीपालम् इव बात यथा बात उदकात् शैवालम् अपाजत् अपगमयति अपक्षिपति वा, एवम् । किञ्च बृहस्पति अनुमृश्य पर्यालोच्य, अस्मिन् मेघे इयदुदकमस्तीति ज्ञात्वेत्यर्थ, वलस्य मेघस्य स्वभूता गा अप आ आ चक्र एक आकारो मर्यादायाम् अभिविधौ वा, अपरोऽवांगर्थे । मर्यादया अभिविधिना वा अर्वांकरोति भूमिं प्रति वृष्टिभावेन क्षध क्षिपतीत्यर्थं । किमिव । अभ्रम् इव दात यथा अभ्र वातो मर्यादया अभिविधिना वा अर्वाकरोति अध क्षिपति, एवम् ॥ ५ ॥ वेङ्कट० अप भजति ज्योतिषा तम अतरिक्षात् यथा उदकाद् वायु शोपालम् । बृहस्पति अनुमृश्य वलस्य अन्तर्गता गा आ चके, यथा अन्तरिक्ष स्थितम् अत्रम् बात आ करोति ॥ ५ ॥ इति अष्टमाष्टके द्वितीयाध्याये सप्तदशो वर्ग ॥ य॒दा व॒लस्य॒ पीय॑तो॒ जसु॑ भेद् बृह॒स्पति॑रग्नि॒तयो॑भिर॒र्कैः । द॒द्भिर्न जि॒ह्वा परि॑विष्ट॒माद॑द॒ाविनि॒धर॑कृणोद॒स्रिया॑णाम् ॥ ६ ॥ य॒दा । व॒लस्य॑ । पीय॑त । जसु॑म् । भेत् । बृह॒स्पति॑ । अ॒ग्न॒तप॑ ऽभि । अ॒र्कै । दत्ऽभि । न । जि॒ह्वा । परिऽविष्टम् | आदत् । आ॒वि । नि॒ऽधा॑न् । अ॒कुणोत् । उ॒स्रिया॑णाम् ॥ उद्गीथ० यदा वलस्य मेघस्य पीयत हिंसत प्रतिप्रहरत जमुम् असि ताडने । ताडनसाधन ' शरीरमित्यर्थ, भेत् भिनत्ति बृहस्पति अग्नितपोभि अग्निवत् सन्तापयितृभि अर्कै वज्रे करणभूतै दवैर्वा मरुदादिभि सह, तदा दद्भि न जिह्वा परिविटम् आदत् यथा दन्तै जिह्वा परिविष्ट परिप्रवेशित मुखे प्रक्षिप्त मसति भक्षयति चूर्णयति एव मेवशरीरम् भादत् अति सञ्चूर्णयतीत्यर्थ । सन्चूर्ण्य व आवि अकृणोत् आविष्करोति प्रकाशीकरोति निधीन् निधिस्थानीयान्युदकानि मेघोदरगतानि उम्रियाणाम् उत्साविणीना गोसदृशीना वृष्टिलक्षणानाम् अपा कारणत्वेन सम्बन्धीनि । ६ ॥ वेङ्कट० यदा वलस्य हिंसत" हिंसकमायुधम् भेत् " बृहस्पति अभिना तपनी रश्मिभिरर्चनीये अपि वा मत्रै यदा च दन्तै इव जिह्वा परिविष्टम् भक्ष वल्म् अभक्षयत् तदानीं एणिभिर- पहताना गवाम् निधीन् आवि "अकृणोत् इति ॥ ॥ ६ ॥ बृह॒स्पति॒रम॑त॒ हि त्यदा॑स॒ नाम॑ स्व॒री॑णा॒ सद॑ने॒ गुहा यत् । आ॒ण्डेय॑ मि॒त्वा श॑सू॒नस्य॒ गर्भ॒मुदुखिया॒ाः पर्व॑तस्य॒ त्मना॑जत् ॥ ७ ॥ ११० नास्ति मूको, पूर्ति सायणानुसारिणी द्व ५५ नास्ति वि९. वि' ४ नारित अ जसितारने वि' भ ऋ४४६ १३-१३ २२ ७ ६६. नास्ति मूको १०. करण' मूको ९ 'यानापुद मूको कृणोमीति विक्ष भूताथा भूको नास्ति मृको ३ ८८ 31 हिंसित वि ० विध्या मूको. जति साहने नरें १२ अंदेव्