पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५६. स्पृहणीया सुवर्णा शोभनवर्णा विर्य विविध इत्या किम् | गा अयो मेघोदरगता नि रूपे निर्वपति प्रक्षिपति भूमौ वृष्टिभावेन । किमिव । यवम् [² इव स्थिविन्य यथा यव कश्चित् कर्षक स्थिविभ्य जिह्वास्थानेभ्यो हलसम्बन्धिभ्य सकाशाद् भूमौ 'प्रक्षिपति, एवम् ॥ ३ ॥ ऋग्वेदे सभाष्ये [ अ८, अ २, व १७ शुकृरूपा इत्यर्थं, अनवद्यरूपा प्रशस्तरूपा बृहस्पति सामर्थ्याद् मेघान् । एभ्य पर्वतेभ्य मेघेम्य सकाशात् ट० साधूना नेत्री अतिथिमती एपणीया स्पृहणीया सुवर्णा अनवयस्था बृहस्पति मधेभ्य नि उपे दवसमीप प्रापयति, यथा कुसीदभ्यों यवम् आदाय निर्गमध्य गा निर्वपति ॥ ३ ॥ आ॒प्र॒पा॒यन्॒ मधु॑न ऋ॒तस्य॒ योनि॑मवति॒पन्न॒र्क उ॒ल्कामि॑व॒ द्योः । बृह॒स्पति॑रु॒द्धर॒न्नश्म॑नो॒ गा भूम्या॑ उ॒द्वेव॒ वि त्वच विभेद ॥ ४ ॥ आ॒ऽप्र॒त्रायन् । मधु॑ना । ऋ॒तस्य॑ | योनि॑म् । अव॒ऽक्षपन् । अ॒र्फ । उ॒ल्क्राम्ऽव॑न । यो । बृह॒स्पति॑ । उद्धन् । अश्म॑न । गा | भुम्यो | उ॒गाऽईव | नि । त्वच॑म् | वि॒भेद ॥ ४ ॥ उद्गीथ० आनुषायन् मधुना 'आासिझन् माध्यमिकान् दवगणान् मरुदादीन् वृष्टयुदकन स्वयमपि ऋतभ्य योनिम् वृष्टयुदकम् अवक्षिपन् अध प्रेरयन् अर्थ देवो वृहस्पति । कुत अवक्षिपन् । यो दिव सकाशात् स्वदीत्या वा "दीहात् मेघान्"। किमिवावक्षिपन्” उल्हाम् इव यथा उल्काम् अधः क्षिपति दीप्ताम् एव स्वदीप्त्या विद्युद्दीप्त्यः च दोप्ता वृष्टिम् अध क्षिपन्नित्य बृहस्पति उद्धरन् ऊर्ध्व धारयन् गा अप मधोदरगता अदमन मेघस्य अचम् अपि वि विभेद विविध भिववान वज्रेण । किमिव | भूम्या १३ उद्गा इव यथा उद्गा उदकन निमित्तेन कश्चित् कृपसानक कूप खनन् भूभ्या पृथिव्या खनति एवम् ॥ ४॥ त्वकस्थानीयम् उपरि

धेर० माभिमुल्येन दहन, मादकम्य ( ? ) उक्स्य स्थान मेधम् अक्षिन् अर्चनीय उवाम् इव वृहस्पति उदरन् शिलोच्चयानु पणिभिरपहतान् पशुन् भूम्या त्वचम् गया शर्प वि विभेद उदकेन इव इति ॥ ४ ॥ मु ♥ अप॒ ज्योति॑षु॒ तमो॑ अ॒न्तरि॑क्षाः शीपलमत्र॒ वा आजत् । बृह॒स्पति॑रनुमृश्या॑ च॒स्या॒ऽभ्रमंत्र॒ त॒ आ च॑न॒ आ गाः ॥ ५ ॥ अप॑ | ज्योति॑षा | तम॑ । अरि॑क्षत् | ते आजत् । मृह॒स्पति॑ । अ॒न॒ऽमृदये॑ । य॒स्य॑ | अ॒भ्रऽ । याते । आ । चने । आ । गा ॥५॥ दिला दि ९ २ नारित मूका ३-३ यदि म् वि "म् दि भ. ● नारियपि १०१० मध्यमवा1 मूको ४जीरो र विका ८ 1939. दीन् मेनू मूहो ३३ मनोन विभ १४ योनिमूहो