पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६८, मे २] दशम मण्डलम् मेघाइवम्रश्यमाना २५६५ कर्मय यथा च गिरिभ्रजो गिरे वृष्टिकाम जन हर्पयन्ति । एवं च मदन्न वृष्टिभावेन अध पतन्त उदकोर्मय बृहस्पतिम् अर्का अस्मदादिस्तोता स्तुतिमन्त्रा अभि अनावन् स्वार्थे णिच् । अभिवदन्ति । अथवा अकॅशब्दोऽत्र अन्तर्णीत मत्वर्थो दृष्टव्यः । भर्किण स्तुतिमन्नवन्त हतोतार अस्मदादय सदा अभिष्टुवन्ति ॥ १ ॥ हर्षयन्त बेङ्कट० उदकस्योद्द्वमथितार कृषीवला ' इव पक्षिणम् पक्कात् सस्यात् रक्षमाणा वावदत 'अय्रसमू- हस्य इव च शब्दागिरेः भ्रष्टा इव च ऊर्मय शब्दयन्त बृहस्पतिम् अभि ष्टुवन्ति स्तोतार ॥ १ ॥ सं गोभि॑िरागिर॒सो नक्ष॑माणो भग॑ह॒वेदि॑र्य॒मण निनाय | जने॑ मि॒त्रो न द॑प॑ती अनक्त॒ि बृह॑स्पते बाजाशँरि॑वा॒ाज ॥ २ ॥ 1 सम् । गोभि॑ । आ॒द्वि॒रस । नक्षमाण | भग॑ ऽइव | इत् । अ॒र्यमण॑म् । नि॒न॒ाय॒ । जने॑ । मि॒त्र । न । दम्प॑ती॒ इति॒ दम्ऽप॑त । अ॒न॒क्ति॒ । बृह॑स्पते । वा॒जय॑ आ॒शून्ऽइ॑व । आजौ ॥ उद्गीथ० गोभि वाग्भि स्तुतिरक्षणाभि आङ्गिरसभङ्गिरस पुत्र अहम् अयास्य सम् नक्षमाण उपगच्छन् बृहस्पति त्वाम् निनाय नीतवान् अस्मि 'वेदिं यज्ञ वा प्रतियागम् । किमिव । भग इव इत् अर्यमणम् । इदिति पदपूरण | भगनामाऽऽदित्य यथा अर्यमनामादित्य सह गठनपति भागाय| यज्ञ प्रति एवम् । अथवा यथा भग स्वाधिकारक्षय मण्डले सङकामयन् अर्यमण नयति मण्डलं प्रति एवम् । एतद् ज्ञात्वा ने मिन न लोकेsतिविश्वासाद् यथा दम्पती भार्याभतरी आत्मन म्रिग्ध अनक्ति उपकारकरणेन तौ उपगच्छति], एवम् भावा पक्षी- यजमानौ ईप्सितार्थप्रदानेन उपगच्छेति योज्यम् दृष्टान्तसामर्थ्यात् । किञ्च हे बृहस्पते वाय प्रेरयास्मान्, स्वर्ग प्रतीति शेष | किमिव । आशून् इन आजौ यथा शीघ्रान् अश्वान् कश्चित् समामे प्रेरयति एव शीघ्रमस्मान् प्रेरय म्वर्गायेत्यर्थ ॥ २ ॥ बेङ्कट० सम् नयति गोभि सह व्याप्नुवन् बृहस्पति भग इव देव प्रेरक स्तुते सोतारम् । जनपदे मिन इव देवो जायापती सद्गमयति । बृहस्पते । गमय 'रश्मीन् अश्वान् इव' समामे ॥ २ ॥ स॒ध्व॒र्या॑ अ॑ति॒थनी॑रपि॒रा स्पा॒ाः सु॒वर्णी अनव॒द्यरू॑पाः । बृह॒स्पति॒ पव॑तेभ्यो वि॒तूर्या॒ निर्गा उ॑प॒ यव॑मिव स्थ॒िनिभ्य॑ः ॥ ३ ॥ स॒ध्रु॒ऽअ॒र्या । अति॒थिनी॑ । धि॒रा । हा॑ सु॒व । अथरू॑प । बृह॒स्पति॑ । पर्व॑तेभ्य । वि॒ऽये॑ । नि । गा । ऊ॒पे । यव॑म्ऽहव | स्य॒ऽभ्य॑ ॥ ३ ॥ उद्गीथ० साध्वर्या साध्वीरीश्वरी श्रेत्यर्थ ७ अतिथिनी सर्वस्यातिथिभूता इषिरा अग्नवती स्पा विकृत विभ. ६६ बेदियेन वि' विवावि न २२ "स्थेत्र विक वेदियज्ञं वि अ दुपग' दि ५ नारित मूको ++ो १० साध्वीश्रीश्चम वि साध्वीश्वरीय विम ३ °ब्दे वि नास्ति वि' अ ९९ ७७ ८ देव विभ ४. द्रष्टा भूको. ईयागाय वि. अवान् र मनत्र अ.