पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५६४ ऋग्वेदे सभाप्ये [ अ ८, अ २, व १६. वेट० सत्याम् आशिषम् कृणुत अन्नस्याऽऽधानाय हे देना। बृहस्पते! स्तोतारम् हि यूयम् अवथ स्वै गमने | अस्माक समृध पश्चात् अप भवन्तु नश्यन्त्वित्पर्य । सन् हृद चचन हे द्यावापृथिव्यो। शृणुतम् विश्वस्य श्रीणयित्र्यौ ॥ ११ ॥ इन्द्रो॑ म॒ह्वा म॑ह॒तो अ॑र्ण॒रस्य॒ नि मूर्धान॑मभिनयु॑दस्य॑ । अह॒न्नहि॒मरि॑णात् स॒प्त सिन्ध॑न्थ प्रातं नः ॥ १२ ॥ इन्द्र॑ । म॒ह्ना । म॒ह॒त । अ॒र्णनस्य॑ | वि । मुर्धान॑म् | अ॒भि॒न॒त् । अ॒र्व॒दस्य॑ । अह॑न् । अहि॑म् । अरि॑णात् । सप्त | सिन्ध॑न् । दे॒वै । धा॒पृथि॒ इति॑ ।प्र । अ॒नृत॒म् । न॒ ॥ उद्गीथ० इन्द्र परमेश्वरो वृहस्पति ✓ महा वीर्येण महत्वेन महता वज्रेण चा महतः अर्णवस्य उदकश्त 'अर्बुदम्य बहूदकत्वाद बहुरूपरवाच अर्बुदसङ्ख्यायुत्तस्येत्यथे, मेघस्य मूर्धानम् शिर वि अभिन्न् विविध भिन्नवान् । विभिद्य च महन् इतवान् अहिम सप्त सिन्धून् सप्तसरयाका गङ्गाद्या प्रधाननदी सर्पणशील वा सर्वा नदी 'अरिणात् अगमयत् अत्रावया | एवगुणविशिष्ट बृहस्पति अस्मान् ईप्सितार्थप्रदानेन सदा रक्षतु इत्याशीष्ट्वसामर्थ्यात् तदेशेन च सबै दवें सह हे द्यावापृथिव्यौ । म अवतम् प्रकर्पेण रक्षत युवाम् न अस्मान् ॥ १२ ॥ चेछूट० महान् ईश्वर महत्वेन "महत उदकवत " वि अभिनन् मूर्धानम् " अर्बुदस्य | अहन अहिम् इति गतम् ( ऋ १,३१,८, ४,३८, १६ ) ॥ १२ ॥ ८ 'इति अष्टमाष्टके द्वितीयाध्याये पोडशो वर्ग ॥ [ ६८ ] 'अयास्य माङ्गिरस ऋषिः । बृहस्पतिर्देवता । निष्टुप् छन्द.' । उदश्रुतो न वयो रक्षैमाण तो अ॒भ्रि घोषः । गरि॒भ्रजो नोर्मयो॒ो मद॑न्तो॒ बृह॒स्पति॑म॒भ्यर्का अ॑नानन् ॥ १ ॥ उ॒द॒ऽश्रुत॑ । न । वय॑ । रक्षमाणा | नादत | अ॒भ्रिय॑स्य । घोष । डिजे न | मेये | मर्दन्त । वृहस्पतिम् । अ॒भि । अर्का | अनाच॒न् ॥ १ ॥ उद्रीय उदद्भुत न था उद्काद् उत्तरन्त वय पक्षिण केचित् जलचरा स्वास्यवस्थान मन्तिपद च वाउदत रक्षन्त भवन्य मघन्य थथा घोत्र गर्जियशस्दा वृष्टिकाम पर्न हर्ययन्ति १ग्य बनाय वि. ३ प्रमो अदरका ५ "न्यान् भूको ९. ये मूरो] 14. मूडी रमाणा पोपणपक्षपातादिना अत्य त गर्जतः अभियस्य इव अने . च गिरिभ्रज न ३३. मूको ७ समूहो पत्र भाग पूर्वमध्ये जिविष्ट द गामिरे विभ ८८. माहित माहित] मूहो. रा 11