पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६८, मं १० ] दशमं मण्डलम् ९५६९ स । उ॒पाम् । अ॒चि॒न्द॒त् । स । स्त्र रिति स्वं॑ | स [अ॒ग्निम् । स । अ॒र्केण॑ । वि । ब॒ाधे॒ । तमांसि । बृह॒स्पति॑ । गोऽव॑पु॒ष 1 व॒लस्ये॑ । नि । म॒ज्जान॑म् । न । पर्जुण । जभार॒ ॥ ९ ॥ उद्गीथ० ज्योतिपाम् आच्छादके 'तस्मिन चले विकृत्ते सति सबृहस्पति उपाम् उपसे नष्टकल्पा सतीम् अविन्दत् लब्धवान् । 'स० स्व सूर्यम् अविन्दत्, स. अग्निम् । स एव च अर्केण अर्चनीयेन आदित्येन ज्योतिषा वि बबाधेरै विबाधितवान् तमासि मेघजनितानि । किञ्च अन्यत् । बृहस्पतिः गोवपुष गोरूपशरीरस्य वलस्य पर्वतात् ता गा. निः जभार बलेन निर्जहार किमिव । मजानम् न पर्वण यथा कश्चिद् अस्थन. निर्हरति एवम् ॥ ९॥ J मज्जानम् अतिक्लेशेन बेङ्कट० बृहस्पति उपसम् अविन्दत् सः आदित्यम्, स अभिम् । स तेजसा विबाधितगन् तमासि बृहस्पति गोरूपस्य पशुभि परिवृतस्य वल्स्य निः जभार ता गा यथा मज्जानम् अस्छन. निरन्ति ॥ ९ ॥ हि॒मेव॑ प॒र्णा मु॑पि॒ता वना॑नि॒ बृह॒स्पति॑नाकृपयद॒लो गाः । अ॒न॒ानुकृ॒त्यम॑पुनश्च॑कार॒ यात् सूर्या॒मासा॑ मि॒थ उ॒चरा॑तः ॥ १० ॥ हि॒माऽइ॑व 1 प॒र्णा 1 मु॒षि॒ता । चना॑नि । बृह॒स्पति॑ना । अ॒कृ॒पय॒त् । बूल 1 गा । अ॒न॒नु॒ऽकृ॒त्यम् । अ॒पुनरिति॑ । च॒कार॒ । यात् । सूर्या॒मासः॑ । मि॒थ । उ॒त्ऽचरा॑तः ॥ १० ॥ उद्गीथ० 'हिमा इव पर्णा मुषिता यथा हिमेन पद्मिन्यादिपर्णानि अपहृतानि 'कक्षे पर्जन्यो चर्पन् पुन प्ररोहयति उदकदानेन, एवम् वनानि उदकानि मेघोदरगतानि वलेन' हिमस्थानीयेन अपहृतानि बृहस्पतिना अकृपयत् कल्पितवान् समर्थितवान् बृहस्पत्यादेशात् " प्रस्तुत - वानित्यर्थ, चल मैघ गा उद्कानि । एतच्च कर्म अननुकृत्यम् अननुकरणोयम् निर्विशिष्टे सति न पश्चात् करणार्हमित्यर्थ १२, "अपुन पुन यथा तत् करणीय न भवति तथा चकार बृहस्पदेशात् । किं तदित्याइ – यात् यत् सूर्यामासा सूर्याचन्द्रमसौ मिथ परस्परम् अहोरात्रयो उच्चरातः उच्चरत इति ॥ १० ॥ २६ घेङ्कट० हिमेन इव पुष्करपर्णानि भुषितानि दननीयानि गोधनानि, अथ ता चलेन मुपिता गा बृहस्पतिनाम आगतेन चल अकृपयत् प्रायच्छदिति । बृहस्पति अननुकर्तव्यम्" अपुन कर्तव्य च सत्कर्म कृतवान् । किं सदित्याह - यत् सूर्याचन्द्रमसौ परस्परम् उच्चरात अहोरात्रयो । यात् इवि दीर्घश्छान्दस ॥ १० ॥ १-१ नास्ति मूको, पूर्ति सायणानुसारिणी द्र. ४ोभूको ५ जहार वि* ८९. ६.६. नाहित मृको पजे यवता मूको. ९. बृहस्पतिना मूको १२. करणमित्यर्थ वि १६. पुन मूको. भ १३-१३. अपुनो देशार मूको. २. दिव्यात् मूको. ३-३० विवाधे मूको ८८ कक्षी 11 निवि वि. १५. अनुक वि ७. न्याकादि वि थ. १०. बृहस्परयादिशेषान् मूको १४. नास्ति वि