सामग्री पर जाएँ

पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू४६, मं ६ ] दशमं मण्डलम् उद्गीथ० भूः जयन्तम् भूप्रभृतीनू' लोकानित्यर्थं । क्षत एव च महाम् महान्तम् विपोधाम् 'वप' ( निघ २,१ ) इति कर्मनाम | तदेवेदम् इंपद्विवृतं द्रष्टव्यम् । वेपसा कर्मणा धारयित्तारम् । मूरा मूढा असर्वज्ञा इत्यर्थं । अमूरम् अमूढम् सर्वज्ञमित्यर्थ । पुरामू असुरपुराम् दर्माणम् दारयितारम् । प्रणयन्त क्रियासु प्रवर्तयन्त सन्त इत्यर्थः । गर्भम् सर्वभूतगर्भभूतम् अग्निम् बनाम् चननीया सर्वप्रस्तुविषयाम् धियम् प्रशाम् धु दधति धारयन्ति आत्मनि प्राप्नुव न्तीत्यर्थं । हिरिदमश्रुम् हरितज्वाराइमथुम् न अर्वाणम् अनर्गरम् अभक्तान् प्रति अनुप्राहकत्वेनाऽगन्तारम् भक्तानाम् अनुग्रहीतारमित्यर्थ । धनर्चम् भक्ताना घनेनाऽचिवार पूनवितारम् ॥ ९ ॥ चेङ्कट० प्रतिभव स्तोत जयन्तम् महान्तम् मेधाविनो धर्तारम् अभिम् | तमिम मुठा अमूढम् पुराम् दर्तारम् हविभिनयन्त गर्भभूतम् वननीयम् कर्म धारयन्ति हरिवर्णश्मश्रुम् इव अश्वम् मीणनस्तुतिम् ॥ ५ ॥ → " इति अष्टमाष्टके प्रथमाध्याये प्रथमो वर्ग ॥ नि प॒स्त्या॑सु नि॒तः स्त॑भू॒यन् परि॑तो॒ योनौ॑नौ॑ सीद॒द॒न्तः । अतः॑ सं॒गृभ्या॑ वि॒शा दसू॑ना॒ निष॑र्मणाय॒न्त्रैरी॑यते॒ नॄन् ॥ ६ ॥ नि । प॒स्त्या॑सु॒ । त्रि॒त । स्त॒भू॒ऽयन् । परिऽत । योनौ॑ । स॒द॒त् । अ॒न्तरिति॑ । अत॑ । स॒म्ऽगृम्य॑ नि॒शाम् | दमू॑ना । विऽधि॑र्मणा । अ॒यन्त्रै | ईयते । नॄन् ॥ ६॥ उद्गीथ० पम्यासु पस्यम्' ( निघ ३, ४ ) इति गृहनाम | धिण्यादिपु स्वेषु स्थानेध्वित्यर्थ, त्रित सभूयन् सर्वम् अधर्मादिक यनमानस्य अयंत्रात प्रतिबन्धुमिच्छन् परिवीत परितो ज्वाला भिग्यांस योनौ अन्त वैदिमध्ये नि सदन निषीदति स्वमुखेनाहुती सङ्ग्रहीतुम् । निपद्य च अत धिष्ण्यादिस्थानात् सगृभ्य सद्गृह्य हूयमानानि हवींपि विशाम् १० यनमानमनुष्याणा सर्वभूतानि दमूना दममनस्त्वादिगुणोऽग्नि " विधर्मणा निविधकर्मणा सह अयन्न अयमने गमन प्रतिबन्धरहितै स्वर्गमार्ग ईयते उच्छति नॄन् मनुष्याकारान् देवान् प्रति ॥ ६ ॥ वैट० निषीद्धति गृहेषु ग्रिस्थान १४ स्तम्भनमिच्छन् गृहाणाम् परिवोत रश्मिभि आयतने अन्त । अत छवीपि सद्गृह विशाम् सकाशाद् दुममना" विविधेन कर्मणा रक्षसा नियमनें सद्द गच्छति नेतॄन् देवान् इति७ ॥ ६ ॥ अ॒स्याजरा॑मो द॒माम॒रिना॑ अ॒र्चमासो अ॒ग्नये॑ः पाव॒काः । वित॒चय॑ः श॒ानास भुर॒ण्यवों नर्पद वायवो न मोर्माः ॥ ७ ॥ 1 नास्ति मूत्रो २ मा मको ३ दिने अ नम् इति म ७७. नारित मूको ८ बमो ४ यदनी वि अ. ५ सार नि ९ अन्न मूको. ०प्रतित्रिभूको. १२. यज्ञविविध वि इच्छन्तिमूको त्रिम जिम्यान वि १५. समृध दि . १६ मि १३ १० नास्ति वि ११. हमने सादिमित्र.