पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४६१ ऋग्वेदे समाध्ये अ॒स्य । अ॒जरा॑मः । इ॒माम् । अ॒रिवा॑ | अर्चऽर्जूमाम | अ॒ग्नये॑ः। पा॒न॒काः । श्वि॒चय॑ । श्वा॒नाम॑ः । भू॒र॒ण्यये॑ व॒न॒ऽमद॑ । इ॒ाय । न | मोमा॑ ॥ ७ ॥ [ अ ८, अ १ व २ उङ्गीध० अग्य यनमानम्य ध्वभूताम् दमाम् 'मः' (निध , ४ ) इति गृहनाम, यजमानगृह प्रति अजरामः जरारहिता अग्निाः यरित्रमिति नो अयंते नुद्यते येन तदुच्यते तदुर्मयोगाद्यान वच्छन्न अग्नय उच्यन्ते । अरिवद् यज्ञनाव प्रणेनार इत्यर्थ अथवा अरित्राः सर्वगामिन अर्थद्दूमामः अचिम्ममा अग्नयः पावा. सर्वस शोधयितारः श्वितीयः श्वेतज्वालगामिनः श्वानामः शिवा भुरण्यत्र भ्रमणशीला सर्वस्य भतरो नाचनद वनेषु काष्टेषु सीदन्तः तत्र स्यावार चायव न रायब हव, शीघ्रमागच्छन्त्विति शेषः । किमर्थम् । मोमा, वोडव्या इति शेष, संमादिहवींषि रोडुमित्यर्थ ॥ ७ ॥ बेट० अम्य स्तोनुज्ञे जरारद्दिता दमनीयाना बक्षसा तारका. निर्गच्छदूमा. अनय शोधका.' श्वतिमानमञ्चन्त क्षिप्रा. हरणशीला भवन्ति । प्रज्जरत्सु च अभिपु पानेषु सीदन्तः सोमाः वायत्र इव शीता भवन्ति इविघांनात् प्रणीयमानाः ॥ ७ ॥ प्र जि॒ह्वया॑ भरते॒ वैषो॑ अ॒ग्निः प्र व॒युना॑नि॒ चेत॑मा पृथि॒व्याः । तमा॒यवे॑ शु॒चय॑न्तं॑ पात्र॒कं म॒न्द्रं होता॑रं दधिरे॒ यजि॑ष्ठम् ॥ ८॥ प्र । जि॒ह्वया॑ 1 भरते॒ । चेप॑ । अ॒ग्नि । प्र त्र॒युना॑नि । चेत॑मा । पृथि॒त्र्या । तम् । आ॒यवं॑ । शु॒चय॑न्तम् । पा॒त्र॒क्रम | म॒न्द्रम् | होता॑रम् । द॒धि॒रे । यजि॑ष्ठ॒म् ॥ ८ ॥ उहीथ० दिया जागयया प्र भरने प्रकर्येण वयुनानि सर्ववस्तुविषय विज्ञानानि चेनमाः इंडोनितम् आायत्र सनमानमनुष्या शुचयन्तम् सर्वं मम्प मन्द्रम् स्तुत्यम् होनारम् होमकारिणम् श्राद्वावार वा वैदिस्याने दमिरे धारयन्ति देवयागार्थम् यरित्रम् अतिशयेन देवाना यष्टारम् ॥ ८ ॥ , · धारयति वेन यागकर्म अप्नि म धारयति च अन्त करणेन, सर्व प ज्ञानातीत्यर्थ । य दीपयन्तम् पावकम् शोध देवानाम् पृथिव्या अवयवभूते भृग॑वो यं महोभिः । द्यानि॒ा यम॒त्रं पृ॑थि॒वी जने॑ष्म ई॒ते॒न्यं॑ प्रथ॒मं मा॑त॒रिश्वा॑ दे॒रास्त॑षु॒र्मन॑वे॒ यज॑त्रम् ॥ ९ ॥ पे मरने ज्यानया कर्म अभि प्र भरते च प्रज्ञानानि तेजमा पृथिव्या 1 नम् मनुष्या. 3 म् शोधम् मन्दम् होतारम् दावर निम् ॥ ८ ॥ <, stift ft. ११. मनमामि श्वभूवान् वि ३३०. ४.गटेमून मोडाजनिि ● *मनादि ●मामा वि. गृहविभ.