पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाध्ये [ अ८, अ १ व १ प्रदशेकचित् गृढ हिमवद्गुद्दामु अन्यन वा' । कस्य सूधनि अध्न्याया यास्के 'अन्या' (२,११) इति गोनाम | तद्वत् कामनादोग्टत्वाद् अन पृथिव्युच्यते । पृथिव्या इत्यर्थ | रब्धथ मन्स अयमप्ति शत्रुध सर्वयनमानाना दृष्टाहप्रसुखस्य वर्धयिता नात अरणीम्या मध्यमानो हविवंदनार्थम् उत्पन्न | क्यम् | या मर्यादया प्रयामान्यानानाम् असाधारणकारण व्यवस्थयत्यर्थ ।' नाव। हर्म्येषु सर्वथनमानयज्ञदेषु नामि ४ युवा भवति रोचनम्य भवति न भूवे ट्| नाभि सर्वस्य जगतो नाभिभूतश्चाभवत् । युग पुनर्नवश्याभवत् । रोचनस्य इचशरीराणा स्थिनिकरणद्वारेण मन्दीपितस्य हविषश्च अभवत्, वोटि दोष ॥ ३ ॥ वेङ्कट० इमम् निषि महातम् अविन्दन् अन्त्रिच्छन् विभूवस 'पुत्र मूर्धान पशो | रा मुम्बस्य वर्धयितानात यनमानगृहषु बन्धक युवा भवति आदित्यस्य ॥ ३ ॥ ३४६० म॒न्द्रं होता॑रमु॒ग्चिो नमो॑भिः॒ः प्राच॑ य॒ज्ञ ने॒तार॑मध्व॒राणा॑म् । वि॒शाम॑ण्वन्नर॒र्ति पा॑च॒क ह॑व्य॒ दध॑तो मानु॑षेषु ।। ४ ।। म॒द्रम् | होता॑रम् | उ॑ । नम॑ ऽभि । प्राच॑म् | य॒ज्ञम् | ने॒तार॑म् । अ॒व्वराणा॑म् । वि॒शाम् | अ॒कृण्व॒न् । अर॒तिम् | पान॒म् | हव्य॒ऽनाह॑म् । दध॑त । मानुषेष्ठ ॥ ४ ॥ • सन्त 1 उद्दीध० मदम् होनारम् गातारम् यज्ञम् बनकारिण यष्टव्य वा अरानम् सर्वंगत हविराद्वाय वा गतारम् पावकम् सर्वस्य शोधवितारम् दधत मानुषपु अन्विष्य अप्सु प्रविष्ट तशभि भाराध्य प्रयाशयानादिप्रदान यवस्थायाम् मनुष्येषु स्थापयन्त । किं कृतवन्त उच्यते – नेतारम् प्रात्मपयितारम् अवराणाम् यनानाम् विद्याम् मनुष्यागाम् अर्थाय हव्यवाम् देवानाम् अर्थाय हविषा वोटारम् अम्मन् कृतवन्त नमोभि नमस्कार स्तुतिभिवां भाराय अमाधारण हविरक्षेत्र प्रतिश्रुतै । नित्यपत्र नविन ॥ ४ ॥ होनारम्कलिन नमामि प्रावम् यननीयम् नेनारम् यनानाम् मनुष्याणाम् बामन् गाठारम् पाववम् द्रव्यवाहम् निधाना मानूषु ॥ ४ ॥ श्र भुर्जय॑न्तं म॒हा या पूरा अर्मूर पुरा ह॒र्माण॑म् । नय॑न्तो॒ गर्म॑ व॒ना पियँ घुहिँरि॑िश्मश्रु नाणं घन॑र्चम् ॥ ५ ॥ न । भू । नयन्तन् । म॒ज्ञम् । न धम् । मुग । अर्मूग्म पु॒राम् । दर्मा | नयेत म् बनाम् ।निर्यम् । त्रु । हिडिन्नथुम । न । अरींगम् | धनं॑ऽअर्चम् ॥ ५ ॥ 1 मूडो मूध ५. नास्ति मनु 2.वि नाहिन विभ दिनभि बवान सूख · पूर्ण ि मियामि The 10 ●भाव भई 11111बिनेगर मनुष्र्क दन्परा निन्याना

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rig_Veda,_Sanskrit,_vol7.djvu/९&oldid=396291" इत्यस्माद् प्रतिप्राप्तम्