पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८० ऋग्वेदे सभाष्ये घेट अभि धारयत यूयं देवनशीलम् कर्म । देवेषु च दाचम् यूयम् प्र धारयतेति ॥ ९ ॥ 1 [ अ५, अ ३, व २५. आ च॑ष्ट आस पार्थो न॒दीनां॒ वरु॑ण उ॒ग्रः स॒हस्र॑चक्षाः ॥ १० ॥ आ । च॒ष्टे । आ॒प्स॒ाम् । पार्थः । न॒दीना॑म् । वरु॑णः । उ॒प्रः | स॒हस्र॑ऽचक्षाः ॥ १० ॥ वेट आसाम् नदीनाम् उदकम् आ चष्टे अभिपश्यति वरुणः उमः सदसदर्शनः ॥ १० ॥ 'इति पञ्चमाएके तृतीयाध्यागे पञ्चविंशो वर्गः ॥ राजा॑ रा॒ष्ट्रानां पेशो॑ न॒दीना॒मनु॑त्तमस्मै॑ क्ष॒त्रं वि॒श्वायु॑ ॥ ११ ॥ राजा॑ । रा॒ष्ट्राना॑म् । पेश॑ः । न॒दीना॑म् | अनु॑तम् | अ॒स्मै॒ । क्ष॒त्रम् | वि॒श्वऽवा॑यु ॥ ११ ॥ 1 ० राजमानानाम् अन्येषां प्रभूणामपि राजा | कपि वा जनपदा राष्ट्राणि । गत्वाभावश्छान्दस.' । रूपम् नदीनाम् । धनुघ्नं शत्रुभिः अस्मै यलम् भवतु सर्वगामि ॥ ११ ॥ अरि॑ष्टो अ॒स्मान् विश्वा॑सु वि॒क्ष्वयै॒ कृणोत॒ शंस निनि॒त्सोः ॥ १२ ॥ अवि॑ष्टा॒ इति॑ । अ॒स्मान् । विश्वा॑स॒ | वि॒क्षु | अधु॑म् | कृ॒णोत॒ | शंस॑न् | नि॒न॒त्सोः ॥ १२ ॥ बेङ्कट रक्षति एव अस्मान् सर्वासु प्रजासु । स निन्दितुमिच्छतः शयोः शंसनम्तमानम् करोतु ॥ १२ ॥ व्ये॑तु दि॒िद्युद् द्वि॒पामशे॑वा यूयोत॒ विष्व॒ग्रप॑स्त॒नूना॑म् ॥ १३ ॥ वि । 1 पूत । दि॒द्युत् ॥ द्वि॒षाम् । अशे॑वा ॥ य॒यत॑ । विष्व॑क् । रष॑ः । त॒नूना॑म् ॥ १३ ॥ वेट० अपगच्छतु आयुधम् शत्रूणाम् असुखम् । पृथक् करोतु विष्वक् पापम् तनूनाम् ॥ १३ ॥ अनी॑नो अ॒ग्निर्हृय्यानमो॑भिः॒ः श्रेष्ठ अस्मा अधाति॒ स्तोम॑ः ॥ १४ ॥ अनी॑त् । नः॒ः । अ॒ग्निः । ह॒व्य॒ऽअत् । नम॑ःऽभिः । प्रेष्ठ॑ः । अ॒स्मै॒ । अ॒धा॒ायि॒ | स्तोमे॑ः ॥ १४ ॥ वेङ्कट० रक्षतु कस्मान् अभिः हडियोsसा नमस्कारैः प्रियतमः । अस्मै शये अस्माभिः स्तोमाः कृती ॥ १४ ॥ स॒जूर्दे॒वेभि॑र॒पां नपा॑तं॒ सखा॑यं कृथ्वं शि॒वो नौ अस्तु ॥ १५ ॥ स॒ऽजः ॥ दे॒वेभि॑. । अ॒पाम् । नपा॑तम् 1 सखा॑यम् । कृ॒प्त॒म् । शि॒वः । नः॒ः । अ॒स्तु ॥ १५ ॥ चेङ्कट० अपाश्नपाद् देवैः सङ्गतो भवति | तम् अवाम् मनातम् ससायम् कुरुध्वम्। सः शिवः कम् अतु | १५ || १.१. नारित मू. २. रामाच्या मूको. ३. गतिम ५. व एम. ५. वि.