पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तू ३४, म ३ ] राप्तम मण्डलम् आप॑श्चद॒स्मै॒ पिन्व॑न्त पृ॒थ्वीवृ॒त्रेषु॒ शूरा म॑स॑न्व उ॒ग्राः ॥ ३ ॥ आप॑ । चि॒त् । अ॒स्मै॒ पि॑न्क॑त । पृथ्वी ॥ वृ॒त्रेषु॑ । शूरा॑ । मसैन्ते। इ॒मा ॥ ३ ॥ बेङ्कट० आप चित् अस्मै इन्द्राय अक्षरन् विस्तीणां । युद्धेषु चैनम्' शूरा स्तुपन्त्रि उमा ॥ ३ ॥ आ धृ॒ष॑स्मै॒ दधा॒ताश्वा॒निन्द्रो॒ न व॒जी हिर॑ण्ययाहुः ॥ ४ ॥ आ । ध्रु॒ऽषु॒ । अ॒स्मै॒ । दधा॑त । असन् | इन्द्र॑ | न य॒ज्ञी हिर॑ण्याहु ॥ ४ ॥ घे० आघात इन्द्राय रथस्य धूर्षु अश्वान, इन्द इदानी पद्रवान् हिरण्यपाणि भागच्छतु ॥ ४ ॥ २ अ॒भि प्र स्थातर्हेन य॒ज्ञं यति॑व॒ पत्य॒न् त्मना॑ हिनोत ॥ ५ ॥ अ॒भि । प्र । स्थ॒त॒ । अह॑ऽइव ॥ य॒ज्ञम् । यता॑ऽइव । परमि॑न् । त्मनः॑ । हि॒नोत॒ ॥ ५ ॥ वेट० यथा महानि सूपे अभिप्रतिष्ठते हथा यूपम् यज्ञम् अभि प्र विष्ठत । याता अभ्यथा मांगे पाद प्रेरयति तथा* यशस्वयमेव प्रेरयतेति । अस्योत्तरा भूपसे निषेचनाय ॥ ५ ॥ त्मनः॑ स॒मनु॑ हि॒नोतु॑ य॒ज्ञं दधा॑त के॒तु॒ जना॑य वी॒रम् ॥ ६ ॥ रमनः॑ । स॒मनु॑ । द्वि॒भोत॑ य॒ज्ञम् । दधा॑त । के॒तुम् | जय | वी॒रम् ॥ ६ ॥ । बेडुट० स्वयम् एषु समामेषु प्रवृत्तेषु निष्कमयत । यज्ञम् पुरोद राहुजनाय युदेवात्मनों शापयितारम् चौरम् ॥ ६ ॥ उद॑स्य॒ शुष्मा॑द् भानुना॑ते॒ मिम॑र्त भारं पृ॑थि॒वी न भूम॑ ॥ ७ ॥ 1 उ॒त् । अ॒स्य॒ । शु॒ष्मा॑त् । आ॒नु न । आ । बिभर्ति | भारम् । पृथियो । न ३ भूम॑ ॥ ७ ॥ बेङ्कट० उत् गच्छतु यज्ञस्य बलाद् आदित्य इव शत्रून् प्रति वीर सोम यज्ञ मिर्ति' भारम् यथा भूमि' भूतजावमिति ॥ ७ ॥ हया॑मि दे॒वाँ अपा॑तुरग्ने॒ साध॑न्तु॒तेन॒ धियं॑ दधामि ॥ ८ ॥ हृया॑म ॥ दे॒वान् । अपा॑तु॒ । अ॒ग्ने॒॑ । साधन् । ऋ॒तम॑ । धिय॑म् | द॒धामि॒ ॥ ८ ॥ बेङ्कट० हमामि देवान् "अगच्छन् अहिंसको वा" अ । साधयन् यज्ञ सलेन सह कर्म धारयामि ॥ ८ ॥ अ॒भि चौ दे॒वीं धियं॑ दधिं॑ प्र यौ देव॒वा वाच॑ कृणुध्वम् ॥ ९ ॥ अ॒भि । च॒ । दे॒वीम् । धिय॑म् । द॒धि॒घम् । म । वृ । दे॒व॒ऽञा । वाच॑म् | कृ॒ण॒च॒म् ॥ ९ ॥ व्यवान् बाहु अ, व्यबाड़ से सभ ३ भगेरा मूको ६ युद्धेना भूको ३० हयान मूको 1. चैव अ. र ५ अस्या उत्तराल प्रस्ताव ८. विमक्ति मूको, ९ भूगि मूको

  • . यथा सूको

७७ तुच्छस्य तु मूको उल प्रस्ताव 99.93 अनसको नाम को