पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३७८ ऋग्वेदे सभाष्ये स॒त्रे ह॑ ज॒ातावि॑षि॒ता नमो॑भिः कृ॒म्भे रेत॑ः सिषिचतुः समा॒नम् | ततो॑ ह॒ मान॒ उदि॑याय॒ मध्वा॒ात् सर्वो जातपंमाहुर्वसिष्ठम् ॥ १३ ॥ सने । इ॒ । जा॒तौ । इ॒पि॒ता । नम॑ ऽभि । कुम्भे । रेत॑ । सि॒सच॒तु । समानम् । तत॑ । ह॒। मान॑ ।उद्ध् । इ॒याय॒। मध्या॑त् । तत॑ । जा॒तम् | ऋषि॑म् आ॒हु | वसि॑ष्टम् ॥ १३ ॥ बेङ्कट० सत्रे प्रादुर्भूतौ मिठावरणौ यज्ञे प्रवृचौ इविभि मानुषे स्वेषुस्वेषु यज्ञेषु अध्येषितो कुम्भ रेव सिपिचत समानम् । तत कुम्भस्म मध्यात् अगत्य उत् इसाय तत जातम् ऋषिम् आहु वसिष्टम् ॥ १३ ॥ ५३ २४. अ उ॒क्य॒भृते॑ साम॒मृते॑ विभति॒ ग्रावा॑ण॒ विभू॒त् प्र व॑द॒त्यग्ने॑ । उपैनमाध्यं सुमन॒स्पमा॑ना॒ आ चौ गच्छाति प्रतृदो वर्सिष्ठः ॥ १४ ॥ । उ॒क्थ॒ऽमृते॑म् । स॒म॒ऽभृत॑म् । विभुति॒ | ग्रावा॑णम् । विभ॑त् । प्र । ब्र॒दाति॒ । अमे॑ । उप॑ । ए॒न॒म् । आ॒ध्व॒म् । सु॒ऽम॒नस्यमा॑ना । आ । च॒ । ग॒च्छाति॒ । प्र॒ऽतृ। वसि॑ष्ठ ॥ १४ ॥ वेट० होता उपधभूत उद्गाता सामभूत् । तौ वसिष्ठोऽध्वर्यु सन्धारयति । तथा अभिषक्षणप्रावाण धारयन् प्रथमभेव यजूषि 'प्र बदति । उप विशद्ध एनम् सुमनसो भवन्त । आ गच्छति युष्मान् हे 'प्रहृद | हृत्सव | सिष्ट इति ॥ १४ ॥ 1 इति पञ्चमटके तृतीयाध्याये चतुर्विंशो वर्ग | [ ३४ ] , 'घसिष्ठो मैदान निषि विश्वे देव देवता, षोडश्या आदि ससदश्या अहिर्बुध्न्य | द्विपदा विराट् छन्द, अन्याश्चतस्त्रस्त्रिष्टुम'। प्रशु॒कैतु॑ दे॒वी म॑नी॒षा अ॒स्मत् सु॒त॑ष्ट्रो रथो॒ो न वाजी ॥ १ ॥ प्र । शुक्रा ॥ ए॒तु । दे॒वी | मनी॒षा । अ॒स्मत् । सुष्ट | यै न । वा॒ाजी ॥ १ ॥ चेङ्कट० वसिष्ठ वैश्वदेवम् । श्र एतु ज्वलन्ती देवी स्तुतिर्वाग् अस्मत्त सुतष्ट रमः इध वैवानिवि | ॥ वि॒दुः पृ॑थि॒व्या दि॒यो ज॒निनँ शृ॒ष्णन्त्यापो॒ अधि॒ क्षर॑न्तीः ॥ २ ॥ नि॒दु । पृ॒थि॒व्या । दि॒ध । ज॒निन॑म् । रा॒म्वन्ति । आऐ । अर्ध । क्षर॑न्ती. ॥ २ ॥ पेट० शोषधी पुण्यन्त्या शस्या सुलेकात् जनितम् एकम् तदनन्तरम् शृण्वन्ति "आप स्वर्गात्" क्षरन्त्य ॥ ॥ २ ॥ सन्तविल लभ. २. 'महन् मूको. गयाम', ७५ प्रतिभूति हो, ७ ८.८ मसूर भए एभ वि' भएक. १३. रन्ति गो. विदु एतदेवाद- रयन्ति मूको, ४. वर्ष वि युवायु ( °स लम्.) विलम, मार्क स १६. नास्ति भूक १००१०. उपस