पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(21-790] सतम मण्डलम् ते । इत् । नि॒ण्यम् | हृद॑यस्य | प्र॒ऽरु॒ते । स॒हस्र॑शम् | अ॒भि । सम् | चर॑न्ति॒ । य॒मेन॑ । त॒तम् । प॒रि॒ऽधिम् । घय॑न्त । अ॒प्स॒रसे | उ । वसिष्टा ॥ ९ ॥ " ते अन्तर्दिम् हृदयस्य प्रशाने बहुशास करें अभि सम् चरन्ति । हेमन् दया पुवात् ईश्वरेण कृतम् परिधिम् वतन्तुम् वमन्त उप सद्यसिना इति १५ वि॒द्युतो॒ ज्योति॒ परि॑ स॒जिहा॑नं मि॒त्रावरु॑णा॒ा यदप॑श्यतां ला तत् ते॒ जन्मतकै बसिष्ठ॒ागस्त्यो यद वो वि॒श आ॑ज॒भारै ॥ १० ॥ नि॒ऽधुत॑ । ज्योति॑ । परि॑ स॒म्ऽजिहा॑नम् | मि॒त्रावरु॑णा | यत् । अप॑श्यताम् ॥ त्वा॒ तत् । ते॒ 1 जन्म॑ । उ॒त । ए॒कम् । व॒सि॒ष्ठ॒ | अ॒गस्त्य॑ । यत् | त्वा॒ा || आज ॥१०॥ वेङ्कट० वसिष्ठ अन्तरिक्षे विद्युत ज्योति भूस्वा सञ्चरतम् त्वाम् मित्रावरुणा यदा परि अरश्यताम्, तदानीं तब एकम् जन्म अभूत् 1 अगस्त्य यदा स्वाम् मनुष्मान् प्रसाहसवान् । अगस्तयवसिष्ठ नून सम्मत्यैव मानुष्यकमास्थिताविति ॥ १० ॥ । । इति पञ्चमाष्टके तृतीयाध्याये प्रयोविंशो वर्ग उ॒तासि॑ मैत्रावरु॒णो व॑सिष्ठ॒ोर्नश्या॑ ब्रह्म॒न् मन॒सोऽधि॑ जा॒तः । अ॒प्स॑ स्क॒न्न॑ ब्रह्म॑णा॒ दैव्ये॑न॒ विश्वे॑ दे॒वाः पुष्क॑रे त्वाददन्त ॥ ११ ॥ उ॒त । अ॒स | मैत्रायण । यसष्ठ॒ | उर्जयो । ब्रह्मन् | मन॑स । अधि॑ । जात । इ॒प्सम् । स्व॒न्नम् । ब्रह्म॑णा । दैव्ये॑न || दे॒वा । पुष्क॑रे । त्वा॒ | अन्त॒ ॥ ११ ॥ बेट० अपि च मदसि मिनावरणपो पुनस्वम् वसिष्ठ उर्वग्या ननन् ! मनस अधि जात । मित्रावरणयो दीक्षितयारवंशीमप्सरस दृष्टया बासतोवर कुम्मे रेत कक्षम् आसीत् । ततोऽगस्त्यवसिष्ठौ समनायेताम् | उर्वशीतो मिठावरणथोमसोऽधिनात इत्युक्त भवति। मित्रावरुणयो स्कम्नम् रेत दैव्येन मह्मणा मन्त्रेण विश्वे देवा पुध्वरे कुम्भस्यान्वरिक्षे श्वाम् अधारयन् (तु बृदे ५ १४९ १५५ ५ ।। ११ । स न॑के॒त उ॒भय॑स्य प्रवि॒द्वान्त्स॒हस्र॑दान उ॒त वा सदा॑नः । य॒मेन॑ त॒तं प॑रि॒धिं च॑मि॒ष्यन्न॑प्स॒रस॒ परि॑ जज्ञे वसि॑ष्ठः ॥ १२ ॥ २३७७ स । प्र॒ऽके॒त । त॒भय॑स्य । प्रान् । सहस्र॑ऽदान | उ॒त । वा । सदा॑न । य॒मेन॑ । त॒तम् 1 प॒रिऽधिम् । व॒यि॒ष्यन् । अ॒प्स॒र । परि॑ | जुज्ञे । सैष्ट ॥ १२ ॥ बेङ्कट० बसिए माता पार्थिव दिव्य च लोक प्रजानन् गोसइलदान यद्वा सर्वद्रा दानयुक्त, म सहप्रदान एव । यमन ततम् कर्मतन्तुम् वयिष्यन् अप्सरस पारायसिष्ठ ॥ ३२ ॥ "झ्याम मूको २ वमन्त्र मूको ३ " याहूत मूको ४ सम्मत्येविअ य र लभ ६ "तोपरे वि स वास्तोपरे ल लभ, ७ श्रीयता विम', 'श्रीमतोल एन ८ मूको ऋ२९५ नास्ति मूको