पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३७६ ऋग्वेदे सभाध्ये द॒ण्डा इ॒वेद् गोअज॑नास आस॒न् परिच्छिन्ना भर॒ता अर्भकासः । अभ॑वच पुरस॒ता वसि॑ष्ट आदित् तृत्सू॑नां विश अप्रथन्त ॥ ६ ॥ 1 द॒ण्डाःऽभ॑व । इत् । गौऽअज॑नासः 1 आसन् । पररैऽछिन्नाः | मर॒ताः 1 अ॒र्भकास॑ः । अभ॑वत् । च॒ । पु॒र॒ए॒ता । त्रसि॑ष्ठः । आत् । इत् | वसू॑नाम् । विश॑ः ॥ अ॒प्रथ॒न्त॒ ॥ ६ ॥ चेङ्कट० थथा गोअजनाः दण्डाः परिच्छिवशाखा भवन्धि एवं निरस्तपरिचरणाः भरतकुलजाताः अकाः विश्वामित्रा भस्माकं सपलाः अभवत् । तेषाम् एषाम् अभवत् च पुरएता बसिष्ठः । अनन्तरमेव तुत्सूनाम् प्रजाः निहतशत्रुकाः प्रथिताः अभवन् इति ॥ ६ ॥ त्रय॑ कृ॒ण्वन्ति॒ भुव॑नेषु॒ रेत॑स्त॒स्रः प्र॒जा आर्या॒ ज्योति॑र॒ग्राः । त्रयो॑ घ॒र्मास॑ उ॒पसै सचन्ते॒ सर्वो॒ इत् ताँ अनु॑ वि॒दुर्वसि॑िष्ठाः ।। ७ ।। नय॑ः । कृ॒ण्व॒न्ति॒ 1 भुव॑नेषु । रेत॑ः । ति॒षः । प्र॒ऽजाः । आयो॑ः । ज्योति॑ःऽअनाः १ त्रथ॑ । घ॒र्मास॑ः । उ॒षस॑म् । स॒च॒न्ते॒ सर्वा॑न् । इत् ॥ तान् । अनु॑ । वि॒दुः । वसि॑ष्ठाः ॥ ७ ॥ 1 येट० शय्यायनकम् – “ त्रयः कृण्वन्ति हि भुवनेषु रेतः' इत्यतिः पृथिव्यां रेतः कृणोति वायुरन्तरिक्षे आदित्यो दिवि 'तिखः प्रजा भार्या ज्योतिरप्राः' इति नसवो रुद्रा व्यादित्यास्तेषाम् एतज्ज्योतिर्यदष्ठाबादित्य ।। 'मो घर्मारा उपस राचन्ते' इसचते वायुरुषसम् सचते आदित्य उषसं सचत इति । 'सर्वान् एव तान अनु विदुः वसिष्टाः ” ( जेमि २,१४१ २ } ॥ ७ ॥ स॒र्य॑स्येव व॒क्षयो॒ ज्योति॑रे॒पां समु॒द्रस्यैच महि॒मा ग॑भी॒रः । वात॑स्थेव प्रज॒यो नान्ये॑न॒ स्तोमो॑ वसिष्ठा अन्ये॑तवे वः ॥ ८ ॥ सूर्य॑स्य॒ऽइव । व॒क्षय॑ः । ज्योति॑ः । ए॒ष॒म् | स॒द्रस्य॑ऽइव | म॒हि॒मा । गभीरः । वात॑स्य॒ऽइव 1 प्र॒ऽज॒वः । न । अ॒न्येन॑ । स्सोम॑ः । व॒सि॒ष्ठाः । अनु॑ऽपतवे | वः ॥ ८ ॥ पेट० यथा सूर्यस अश्वः सञ्चरति एवम् एषाम् अपि ज्योतिः सर्वतोदिक्कं विसरति उदः प महिमा गम्भीरः 'चातस्य इव प्रजत अन्येन केनचिद युष्माकम् स्तोमः हे घसिष्ठाः । न भन्वेतुं शक्यत इति । उत्तरोऽधेः प्रत्यक्षः ॥ ८ ॥ त इन्द्रि॒ण्य॑ हृद॑यस्य प्रके॒तैः स॒हस्र॑वत्याम॒गि सं च॑रन्ति । य॒मेन॑ न॒तं प॑रि॒धिं बय॑न्तोऽप्स॒रस॒ उप॑ सेदु॒र्वसि॑ष्ठाः ॥ ९ ॥ १. मा. २. नास्तिवियाँ २-३. तस्मैको ४ःनि छ, बचवारोऽर्थः