पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मे] सप्तमं मण्डलम् २३७१ घे० दाशराजय सुतेन दूरस्थितम् इन्द्रम् वत. आ अनयन्। यथा उजरवानां तिरोहितो भवति तथा अति मानयन् वैशस्तम् देशे सस्य गृहस्य स्वामिनं रक्षन्तम् उद्गूर्णम् । इन्द्रः पाशाख्यस्य वक्त पुत्रस्य यज्ञाद् वसिष्टान् दाशराजस्य याजेकानू अनुणीत ॥ २ ॥ ए॒वेन्नु सिन्धु॑मेभिस्तवारे॒वेन्तु कं भेदमे॑भिर्जयान । ए॒वेन्नु कं दाशराज्ञे सुदासं प्राव॒दिन्द्रो ब्रह्म॑णा वो वसिष्ठाः ॥ ३ ॥ ए॒व । इत् । नु॒ । क॒म् । सिन्धु॑म् | ए॒भः | तार | ए॒व | इत् | नु | क॒म् | भेदम् | ए॒भिः | जवान । ए॒व | इत् । नु॒ | कृ॒म् । श॒ऽस॒ज्ञे । सु॒दास॑म् | म । आ॒स॒त् । इन्द्र॑ः । ब्रह्म॑णा । इ॒ः 1 ब॒सि॒ष्ठाः ॥ ३ ॥ बेट० पूर्वार्धः परोक्षः । एवम् एक क्षिप्रम् एमि वसिष्टपुत्रैः स्रोतृभिः इन्द्रः पायथुम्नस्य गा- दागतुं नदीः ततार | अभैवम् एव भेदकम् एषां रक्षोचंगम् जघान एवम् ध्रुव दाशराजाय सुदासम् नाम रक्षणीयम् प्रभवत् । हे वसिष्टा । युष्माक स्तोत्रेण दाशराजाय सुदासः परिरक्षणाय च तत्र मेंदूकानि इन्द्रः जघानेति ॥ ३ ॥ जुष्री॑ नो॒ ब्रह्म॑णा त्रः पि॒तृ॒णामक्ष॑मव्ययं॒ न फिर्ला रिषाथ । यच्छरीपु बृह॒ता रवै॒णैन्द्रे॒ शुष्म॒मद॑धाता वासष्ठाः ॥ ४ ॥ शु॒ष्ट 1 न॒र॒ः । ब्रह्म॑णा । उ॒. । पि॒तृ॒णाम् । अक्ष॑म् । अन्य॒म् । न । किले ३ द्वि॒िषाय॒ । यत् । शरीषु । बृह॒ता । स्वे॑ण । इन् । शुष्म॑म् | अघात । चतु॑ष्ठाः ॥ ४ ॥ बेछूट० प्रीति भवति हे नेतार. ! युष्माकं होनेण पितॄणाम् इति बसिष्ट आत्मानम् परोक्षयकाढ– प्रीष्ठो भवामीति । अथ प्रथाक्षम् अव्ययम् चल्यामि । न दिल खूप कदाचित रिव्यय यस्माद् ऋक्षु प्रयुक्तेन महता वेण इन्द्रे बलम् निहितवन्तो यूथ हे वसिष्टा । इति ॥ ४॥ उद् द्यामि॒षेत् नु॒ष्णजो॑ नाथि॒तासोऽदी॑धयुर्दाशराज्ञे दू॒ताम॑ः । वरि॑ष्टस्य स्तुव॒त इन्द्रो॑ अश्रोदुरुं वसु॑भ्यो अकृणोदु लोकम् ॥ ५ ॥ उ॒त । द्यऽइ॑ष । इत् । नृ॒ष्णऽजे । नापि॒ता । अदा॑धयु । श॒ऽरा॒ज्ञे । घृ॒तासः॑ । वसि॑ष्ठ॒स्य । स्तु॒ता॒त· । इन्द्र॑ । अश्रोत् । उ॒हम् । तृसु॑ऽम्यः । अ॒कुणोत् । ॐ इति॑ । लो॒कम् ॥५॥ वेङ्कट० उगी: अस्तुवम् आदित्यम् इव जावतृष्णा वृष्टिं याचमानाः दाशराजेन वृताः तहमै इन्द्रम् | तथा वाराष्टस्य च स्वबन स्तुतिम् इन्द्र अधौषोत् । विस्तीर्णम् लोकम् शत्रुहननेन इत्सुभ्यच अकरोत् । नृत्सयो दाशा इति ॥ ५ ॥ 'इति पञ्चमाष्टके तृतीयाध्यायेद्वाविंशो वर्ग, 41 9, 'राज मूको. २. अपरोक्ष मूको, ५ नाखिदि . 8. शप्प सूको. ९.नाहित मूको. ३-३ स्माश्चमन्यरमरियाक्षम ६. इन्द्र म्फो. ● म्णि मूको, प्राम, 2. त्रिमूको.