पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३७४ ऋग्वेदेसभाध्ये [ अ५ अ ३, व २१ मा नो॑नो॒ अज्ञता बृजनः॑ दुरा॒ध्यो मार्शवास॒ो अव॑ क्रभुः । त्वया॑ व॒यं प्र॒वतः॑तः॒ शश्व॑ती॒रे॒षोऽतै शुर तरामसि ॥ २७ ॥ मा । नु । अज्ञा॑ता । वृ॒जना॑ । दु॒ ऽआ॒भ्य॑ | मा | अशैास | अ । क्रमु । त्वया॑ । व॒यम्। प्र॒ऽस्त॑ । शस्व॑ती । अ॒प । अति॑ । र । त॒मसि॒ ॥ २७ ॥ चेङ्कट० मा अस्मान् अज्ञाता | पापकृत दुर्बुदय माथ खशिवा शनव अव ऋगु । अवक्रमणम् अभिभव त्वया वयम् प्रवणाभिमुखानि बहूनि उदकानि सूर अति तराम ॥ २७ ॥ 'इति पचमाष्टक तृतीयाध्याये एकविंशो वर्ग ॥ [ ३३ ] आद्याना बवाना वसिष्ठो मैनावरुणिकपि, अन्स्याना पचाना बसिपुत्रा | आद्याना नवाना वसिष्ठपुजा इन्द्रो या देवता, अत्यान पञ्चाना बसिष्ठ निष्प् छन्द चि॒त्यश्च मा दक्षिण॒तस्क॑पर्दा धिय॑जि॒न्नास अ॒भि हि प्र॑म॒न्दुः । उ॒त्तिष्ठ॑न् वोच॒ परि॑ ब॒हि॑िषो॒ो नॄन् न मे॑ दूरादवि॑वे॒ वसि॑ष्ठाः ॥ १ ॥ । उ॒व्य मा॒ा | दक्षिणत पर्दा । धि॒य॒म्ऽजि॒न्वा । अ॒भि । हि । अ॒ऽस॒न्दु । उ॒तु॒ऽतिष्ठ॑न् । च॒ोच॒ । परि॑ । ब॒र्हिषि॑ । नॄन् । न । मे | दुरात् | अवि॑ितवे । वसि॑ष्ठा ॥ १ ॥ वेङ्कट० कात्यापन – - 'सस्तवो वसिष्ठस्य सपुनस्यावाद (ऋ२, ५३३) इति । शौनक 'वरिष्ट्राय सघुभाय विमति सस्तव | ऐ सूतनिंद चपा सवादमपरे विदु' || ( तु वृदे ५,१६३ ) इति ॥ तनादितो नाभिवसिडेन पुद्रा सस्तूयते । त नून वसिष्ठ सपुत्रो दाशराज यायाव्यकार 1 ततो यज्ञा गन्तुमुसुक् पुजानिमाह वियच वेतिमानम् अञ्चन्त वेतवर्णा | काश्मीरजा हि सथावण भवन्ति । माम् दक्षिण्णता पर्दा । अग्र चूडाकरण रोगाक्षिगृह्यम् --- 'दक्षिणता वासष्टानाम् ( तु. भागृ ४०, २) इति । कर्मणोऽस्य श्रीणवितार अभि हि प्रमन्दु 1 तव प्रयाणाय यज्ञात उत्तिष्ठन् भई नेतॄन पुत्रान् परितो अवीमि - नमस दूरात गन्तुमर्हसि बसिश, अपितु समीपे स्थिता वचनमिद श्रोतुमर्हन्तीति ॥ १ ॥ दुरादिन्द्र॑मन॑य॒न्ना सु॒तेन॑ ति॒रो वैश॒न्तमति॒ पान्त॑मु॒ग्रम् 1 पाच॑द्यु॒म्नस्य वाय॒तस्य॒ सोमा॑त् सु॒तान्द्रो॑ऽवृणा वसि॑ष्ठान् ॥ २ ॥ दु॒रात् । इन्द्र॑म् 1 अ॒न॒य॒न् । आ । सु॒तेन॑ । ति॒रः । वैशम्तम् । अति॑ । पान्त॑म् । च॒प्रम् । पाश॑ऽद्यु॒म्नस्प 1 घृ॒ाप॒तस्थे॑ । सोमा॑त् । सु॒तात् । इन्द्र | अ॒मृत । मसि॑ष्ठान् ॥ २ ॥ ११. लुटियन् भ ११ मारित मूको २ मि थियो कि हम ५ोकामम लोग भ मूको