पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सतमं] मण्डलम् अ॒भी प॒तस्तदा भुरेन्द्र॒ ज्याय॒ः कर्नीयसः । पुरु॒वसु॒हि॑ म॑घवन्स॒नादसि॒ गभरे च॒ हव्य॑ः ॥ २४ ॥ अ॒भि । स॒तः । तत् । आ । भुर॒ । इन्द्र॑ । ज्यायैः । कनी॑यः । पु॒रु॒ऽयस्वे॑ः 1 हि । म॒न॒ऽव॒न् । स॒नात् । असि । मेरैमरे | च । हुव्यैः ॥ २४ ॥ ' सू३२, १४ ] येङ्कट अनि आ गएँ सत प्रशस्तस्य पविष्टस्य तत् इन्द्र धनं व्यायन्। कर्मोयसः भ्रम | बहुधनः हि मघवन् ! चिरादारभ्य त्वं भवसि समामेसमामे च इस्तम्यः ॥ २४ ॥ परा॑ शु॒दस्य म॒यव॑न्त॒मित्रा॑न्त्सुवेदा॑ नो॒ वसु॑ कृधि । अ॒स्माकं॑ चोभ्यवि॒ता म॑हाध॒ने भदा॑ वृधः सखा॑नाम् ॥ २५ ॥ परा॑ । नु॒द॒स्य॒ । मध॒ऽव॒न् । अ॒मित्रा॑न् । सु॒श्येदा॑ 1 नः॒ः । चतु॑ । कृ॒धि॒ । अ॒स्माक॑म् । ब॒ोधि॒ । अ॒वि॒ता । BGऽध॒ने | म | वृधः | सनाम् ॥ २५ ॥ बेङ्कट० पस नुदल मघवन् । शत्रून् | सुलभानि अस्माकं धनानि कुरु | अस्माकम् शुध्यस्त रक्षिता भवामीति । सडूमामे भव बर्धकः' राखोनाम् ॥ २५ ॥ इन्द्र॒ क्रतु॑ न॒ आ भ॑र पि॒ता पु॒त्रेभ्यो॒ यथा॑ । शिक्ष णो अ॒स्मिन् पु॑रुहूत॒ याम॑नि जीवा ज्योति॑रशीमहि ॥ २६ ॥ इन्द्र॑ । ञव॑म् । इ॒ः । आ । भर । पि॒ता । पु॒त्रेभ्य॑ः । यथा॑ । शिक्ष॑ । नः॒ । अ॒स्मिन् । घृ॒रु॒ऽहुत॒ ) याम॑नि । ज॒वाः । ज्योति॑ः । अशीमहि ॥ २६ ॥ २३७३ कुट शत्र शाटधायनकम् – “शक्ति ह वासिष्ठं सौदासा अग्नौ प्रासुः । स इ प्रास्यमानोऽनुवाच – इन्द्र कर्तुं न आ भर पिता पुत्रेभ्यो यथा' इति । एतावास व्याइतमास । अथ नमनौ प्रासः । अथ छ वसिष्ठ आजगाम । स होवाच - किं मे पुत्रः आस्यमानोऽनवोदिति । तस्मै होचुः - 'इन्द्र कर्तुं न आ भर पिता पुत्रेभ्यो यथा' इति एतावदेवास्य व्याहतमासीत् । अथैनम् अमौ भास्यनिति । स हौशब- "शिक्षा णो अस्मिन् पुरुहूत यामनि जीना ज्योतिरशीमहि इति । सन्म एतमुत्तरमर्थच मे पुत्रः प्रास्यमानो वक्ष्यति न चैवैनमन्त्री प्रासिष्यन् सर्वमायुरेष्यत्” ( जैसि २, ३९२ ) इति | साण्डके पुनः सर्व एक मगायो वासिष्ठ उता (ड. तौबा ४, ७, २-४) । तग्र कात्यायनः --- 'सौदासेरमी श्रक्षिप्यमाणः शतिरन्यै प्रगाथमारेमे । सोऽर्थ उक्तेदात तं पुत्रोक्तं वसिष्ठः समाप्यतेति शाट्यायनकम् । वसिष्टस्यैव हतपुत्रस्याम् इति ताण्डम् ( ऋथ २, ७, ३२ ) इति । इन्छ| मज्ञानम् अस्माकम् आ भर, अस्मभ्यम् पुरुहूत । अस्मिन् प्रयाणे जीवन्धो वमं सूर्यम् 1 1. र वि. ४. "तम्प मूको. ८, ईव मुफो. यथा पिता पुत्रेभ्यः धनं प्रयच्छति । अयथा अन्वई माग्नुमाम ॥ २६ ॥ २. साल ख लभ त वि. ३. शु. चैप १,१३९३m उपायान् सूको. ५.सुलभा मूको, ६. कवि स ल पैक लक्ष ७-७. तमास विभ.