पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ५ अ ३ व २०० त॒राणि॑ । इत् । स॒स॒ास॒ति॒ । वाज॑म् । पुर॑म्ऽध्या । यु॒जा | आ 1 ब॒ । इन्द्र॑म् । पु॒रु॒ऽए॒तम् । न॒मे | वि॒रा । ने॒मम् | तऽइव | सु॒ऽव॑म् ॥ २० ॥ चेङ्कट० क्षिप्रकारी एव इन्द्र सम्मतुमिच्छति सङ्ग्रामम् अज्ञया सायभूतया तथा सि युष्मदर्थम् अहम् आ नमामि पुरुहूतम् इन्द्रम् स्तुत्या, नैमिम् तक्षेत्र शोभनकाष्ठम् ॥ २० ॥ इति पञ्चमाष्टके तृतीयाध्याये विंशो वर्ग | न दु॑ष्टुत मस्षो॑ निन्ते॒ वसु॒ न खेर्धन्तं र॒यिनैशत् । सु॒शक्त॒िरिन्म॑यत्र॒न्॒ तुम्यं॒ माव॑ते दे॒ष्णं यत् पायै॑ दि॒वि || २१ ॥ न । दु॒ ऽस्तु॒तौ । मये॑ नि॒न्द॒ते । वसु॑ ॥ न । केध॑न्तम् | र॒पि । नशत् । सु॒ऽशक्क॑ । इत् । म॒ध॒ऽव॒न् । तु॒भ्य॑म् | माऽते । दे॒ष्णम् | यत् । पायें | दि॒वि ॥ २१ ॥ चेङ्कट० न दुष्टन स्तोत्रण मर्त्य विन्दते धनम् । सधतिपक्षयकर्मा | न उपक्षीयमाणम् अपदस्त स्तो धन व्याप्नोति। शोभनदानमैच मघवन् | मत्सदृशाय स्खोने देष्णम् धनम् यत् पारभवेदिवि' भवति, अनायासेन त्व अय धनें खोने प्रयच्छसीति ॥ २३ ॥ अ॒भि त्वा॑ घर नोनु॒मोऽदु॑ग्धा इब धे॒नवः॑ः ॥ ईशा॑नम॒स्य जग॑तः स्व॒र्धश॒मीशानमन्द्र त॒स्थुर्पः || २२ || 1 अ॒भि । आ॒ | शर॒ । नो॑नो॒नुम् । अदु॑ग्धा ऽ । धे॒नव॑ । ईशा॑नम् । अ॒स्य | जग॑त । स्व॒ ऽदस॑म् | ईशा॑नम् । इ॒न्द्र॒ । त॒स्थुषे॑ ॥ २२ ॥ पेट० अभिष्टुम वाम शुर! यथा अनुग्धा धेनू दोहनार्थम् उपस्तुवन्ति । तस्मात्प्रादादिति उन्नौय चन्द्रमाना उपस्तुवन्त पशुन्दुति (सेना ३,२,३,७) इति ब्राह्मणम् | ईशानम् अस्य जनमाय द्रारम् ईशानम् इद तस्थुष च ॥ २२ ॥ न त्वावौ अन्यो दिव्यो न पार्थियो न जातो न जनिष्यते । अ॒श्वा॒ापन्तो॑ मघवन्निन्द्र वा॒जिनो॑ ग॒व्यन्त॑स्या हवामहे ॥ २३ ॥ न | साझन् अ॒न्य | दि॒व्य । न । पार्थिन । न । जात न । जनिष्यते । अ॒न॒ऽ । मध॒ऽन॒न् । हुन्छ । वाजिनं॑ | गुज्यन्ते । । हवामहे ॥ २३ ॥ धेट न स्वासका अन्य दिव्य पार्थिव पा सम्मपनि अपि जन अपि अनिष्यते ॥ धानिशम् त्वा ममनन् इव वयम् वामदे हविष्मम् ॥ ११ ॥ ११ मारित मूडो, १ उपर मूको १ दिनमा',