पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२, १७] सप्तमं मण्डलम् २३७१ बेडर० तव एव इन्द्र अवमम् धनं पार्थिवम् त्वम् एव अन्तरिक्षम् वसु पुष्यति त्वमेव दिव्या धनस्य हूंशिये सत्यमेव सर्वस्य न फेचित् त्वा शत्रूणाम् गोषु म चारपति ॥ १६ ॥ 1 त्वं विश्व॑स्य धन॒दा अ॑सि श्रुतो य ई॒ भव॑न्त्या॒जय॑ः । तयं वः पुरुहूत॒ पार्थोऽव॒स्युर्नामे भिक्षते ॥ १७ ॥ त्वम् । विदय॑स्य । ध॒न॒ऽदाः | अ॒सि॒ | श्रुतः । ये । इ॒म् । भवन्ति । अ॒जय॑ः । तत्र॑ 1 अ॒यम् ॥ विवः॑ः । पु॒रु॒ऽहुत॒ । पार्थि॑वः । अ॒न॒स्युः । नाम॑ । भि॒क्षते ॥ १७ ॥ येङ्कट० वन् सर्वस्य धनस्य दाता भवसि विश्रुतः । ये इमे सहमामा भवन्ति रोषु प्रवृत्तस्य विश्वश्येति 1 तब अयम् विश्वः पुरुहूत ] पार्थिवः जनः रक्षणमिय्छन् नमनम् याचते ॥ १७ ॥ यदि॑न्द्र याव॑त॒स्त्वमे॒ताव॑द॒हमी॑शय । स्तोतारृमिद् दि॑िधिषेय रदायसो न पा॑प॒त्वाय॑ रासीय ॥ १८ ॥ यत् ॥ इ॒न्द्र॒ ! यात्र॑तः | त्वम् । ए॒ताव॑त् । अ॒म् | ईशय । स्तो॒तार॑म् । इत् । दि॒धि॑षेय॒ । उदवसो इति रदऽवसो | न | पा॒प॒त्वाय॑ | सी॑य॒ ॥ १८ ॥ वेङ्कट० यदि अहम् इन्द्र | गायत: धना त्वम् ईशिपे, 'तायतः ईसीय ततो सो यः सौति तमेव धनप्रदानेन भई धारमेयम् । रदि: विलेखनकमाँ। 'इन्द्रोऽस्मानरदद्वअनाहु:' (ऋ३,३३,६) इति मन्त्रः | या धनानि दयाम्' इति ॥ १८ ॥ विलिखति स रावसुः । न पापत्वाय नई शिक्ष॑य॒मिन्म॑य॒ते दि॒वेदि॑वे रा॒य आ कु॑चि॒द्विदे॑ । न॒हि॑ि त्वद॒न्यन्म॑घवन् न॒ आप्यं॒ वस्यो अस्ति॑ पि॒ता च॒न ॥ १९ ॥ शिक्षैयम् । इत् । म॒ह॒इय॒ते । दि॒वेऽदि॑वे । रा॒यः । आ । कुहूचि॒ऽविदे॑ । न॒हि॑ि । त्वत् । अ॒न्यत् । म॒घव॒न् । नः॒ । आप्य॑म् | वस्य॑ः । अस्त । पि॒ता । च॒न ॥ १९ ॥ । बेट० प्रयच्छेयम् एव त्यां स्तुवते अन्वहं धमानि क्वचिवपि शाताय || नहि स्वतः अन्यत, मघवन् । अस्माकम् अस्ति यान्धवम् स्वतिरिक्त प्रशस्यतर. पिता च अस्माकं नास्ति । यस्मात्वमेव पालयसि ॥ १९ ॥ तर पाति॒ बाजूं पुरैथ्या युजा । आ च॒ इन्द्र॑ पुरुहूतं न॑मे वि॒रा ने॒मं तदे॑व सु॒द्र्व॑म् ॥ २० ॥ ६-१ कशि वि. २. रुति: मूको. ३.३० दराबसु तं रिल लभ दवनु वा ४. दत्यम् श्र' लम; दत्तम् वि. ५०५ कामासवाममिष्टुमो वर्षाई क्षियं पितरः वि अ ( तु. ७,३४). ↑ "नाग मूको. +धवत् भुको. ,