पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३७० ऋग्वेद सभाष्ये मन्त्र॒तं सुपेन॑ दधा॑त य॒ज्ञिये॒ष्वा | पूर्वीश्च॒न प्रसि॑तयस्तरन्ति॒ तं य इन्द्रे॒ कर्म॑णा॒ भुव॑त् ॥ १३ ॥ मन्त्रैम् । अव॑र्षम् । सुऽधैतम् । सु॒ऽपेश॑सम् । दधा॑त । य॒ज्ञिये॑षु । आ । पू॒र्वीः । च॒न । प्रऽसि॑तयः । त॒न्ति॒ । तम् । यः । इन्दै । कर्मणा । भुव॑त् ॥ १३ ॥ बेङ्कट० स्तोत्रम् मन्यूनम् हृदये सुद्ध निहितम् सुरूपम् आ धन सोतारः ! देवेषु' इन्द्रे सदनुचरेषु ॥ बढ़ोऽपि प्रसितयः तम् न तरन्ति यः इन्द्रे कर्मणा भवति । कर्म कुर्वन् इन्द्रसमीपं गच्छति । ‘प्रसिति.' प्रसयनात्, तन्तुर्वा जालं वा ' ( या ६, १२ ) इत्युतमिति ॥ ३३ ॥ [ अ५, ३, व १९. कस्तमि॑न्द्र॒ त्वाव॑सुमा भयौ दधर्पति । श्र॒द्धा इत् ते मघवन् पायें दि॒विचाजी वाजै सिपासति ॥ १४ ॥ कः । तम् । इ॒न्द्र॒ । त्वाऽव॑सु॒म् । आ । मये॑ । द॒धप॑ति॒ । श्रद्धा | इत् । ते | मघडवुन् । पोयें। दि॒वि । वा॒ाजी | बाज॑म् | सास॒ति॒ ॥ १४ ॥ बेट० त्वं वासविता यस्य स स्वावसुः तम् त्वावसुम् कः इन्द्र! था धर्षयति मलंः 1 श्रद्धा एव तुभ्यम् मघवन्! पारभवे हि मिनि युद्धं सन्तिष्ठते तस्मिन् हविष्मान् भने मातुमिति | यदव शत्रु जित्वा युद्धं संस्थापयति तदः पापेमुष्यते इति ॥ १४ ॥ म॒घोन॑ः स्म वृत्र॒हत्ये॑षु चोदय॒ ये ददा॑ति प्रि॒या वसु॑ । त प्रणती हर्यश्त्र सूरिभि॒ितिरेम दुरि॒ता ॥ १५ ॥ 1 म॒घोन॑ । स्त॒ । वृ॒त्र॒ऽहत्ये॑षु । च॒ोदय । ये | ददि॑ति ( प्रि॒या । यसु॑ । तत्र॑ । प्रऽनो॑त । ह॒रि॒ऽअ॒व॒ । सु॒रऽभि॑िः । विश्व | तरेम | दुःऽव॒ता । १५ ॥ 1 येङ्कट० धनवतः युद्धेषु चोदय, ये प्रियाणि धनानि तेभ्यो दुष्मभ्यं प्रयच्छन्ति | तब प्रणयनेन हमेश्व | वयम् सूरिभिः पुत्रादिभिः सह विश्वानि दुरितानि' भति तोम ॥ १५ ॥ "इति पञ्चमटके तृतीयाध्याये एनर्देशो वर्ग ॥ तवेदि॑न्द्राय॒मं च त्वं पु॒ष्पसि मध्य॒मम् । स॒त्रा विश्व॑स्य॒ पर॒मस्य॑ राजा॑सि॒ वि॑वा॒ गोषु॑ घृ॒ण्वते ॥ १६ ॥ सर्वं । इत् । इ॒द् । अ॒त्र॒मम् । धर्म॑ । बग् । पु॒ष्यसि॒ । म॒भ्य॒मम् । स॒त्रा । निर्व॑स्य । प॒र॒भस्य॑ ॥ रा॒जसि॒ नमः॑ः । स्वा॒ा । गोषु॑ । वृ॒ण्यते ॥ १६ ॥ · १-१२ वि सम्माकू रूम. ५. बाम. ८. तान् का? एम ९ मो. प्रतिःल. ३. 13 मूफो. ४. प्रसार का दर ६ परमसूड़ो ० १० मारित मूको