पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१ मे १० सप्तमे मण्डलम् मा । स्रेधत॒ । सो॑मि॒न॒ः । दक्ष॑त । म॒हे । कृ॒णुध्वम् । रा॒ये । आ॒ऽतु॒जै । स॒रणि॑ः। इत् । ज॒यति॒ । क्षेति॑ । पुष्प॑ति । न । दे॒वास॑ । ब्र॒क्षवे॑ ॥ ९ ॥ 1 घे० मा क्षोणा भवत हे' सोमिन , अपि राहिँ उत्साई कुरुत महते धनाय कृणुध्वम् कर्म धनाय शणामादम्। क्षिमकारी एवं पुरुष शत्रून् जयति सुख च निवसति, पुष्यति च प्रजया पशुभिः । प कृत्सित कर्म आतनोति स कवस्नु इत्याहु । न तहमै देवा लभ्युदयम् वावहन्ति ॥ ९ ॥ . नकिः सु॒दास॒ रथे॒ पयो॑स॒ न रमत् । इन्द्र॒द्रो॒ यस्या॑वि॒ता यस्य॑ म॒रुतो गम॒त् स गोम॑ति च॒जे ॥ १० ॥ नकै । सुदासै | रम् | परि॑ । आ॒स॒ । न । रौ॒स्मत् । इन्द्र॑ः । यस्य॑। अ॒त्रि॒ता। यस्य॑ म॒स्त॑ । गम॑त् । स । गोऽम॑ति । व्र॒ज्ञे ॥ १० ॥ घेट० नकि, न कश्चित् शोभनदानस्य वैजवनस्स राश रथम् परि अत्यति । न च रथं युद्धे प्रवृत्ते यस रक्षिता भवति, यस्य च मस्त, गच्छतु सः गोमन्त अर्ज उपरमयति । इन्द्र शत्रूणामिति ॥ १० ॥ इति पत्रमारके तृतीयाध्याये अष्टादशो वर्ग || गए॒द् बाजे॑ वा॒जय॑न्निन्द्र॒ मर्त्यो यस्य॒ त्वम॑वि॒ता भुव॑ः । अ॒स्माकै बोध्यवि॒ता रथा॑नाम॒स्माकै शूर नृणाम् ॥ ११ ॥ गम॑त् । वाज॑म् । वा॒जय॑न् । इ॒न् । मत्यै | यस्य॑ | त्वम् । अ॒त्रे॒ता । भुव॑ । अ॒स्माक॑म् 1 ब॒ोधि॒ 1 अ॒पि॒ता । रथे॑नाम् । अ॒स्माक॑म् | सर । नृणाम् ॥ ११ ॥ २३६९ वेङ्कट० गच्छति भन्नम् युद्ध बुधैन् इन्द्र | मर्त्य, गस्य त्वम् रक्षिता कभव । तथा सहि अस्माकम् रथानाम् नृणाम् च अविता' भवामीति शूट[ बुध्यस्व बुधेरन्त्यस्य धकारस्य लोपछान्दुस ॥19॥ उदिन्व॑स्य रच्य॒ते॑ऽशो धनं॒ न ज॒ग्युप॑ः | य इन्द्रद्रो॒ हरि॑वान् न द॑न्ति॒ तं रिपो॒ दश॑ दधाति सोमिनि॑ ॥ १२ ॥ उत् । इत् | नु | अ॒स्य॒ | र॒थ्यते । अश॑ । धन॑म् | न । जम्युषे । य. । इन्द्र॑ । हरि॑श्वान् । न । द॒न्ति॒ । तम् । रिप॑ । दक्ष॑म् । द॒धाति॒ | सोमनि॑ ॥ १२ ॥ वेड्ड० उत् रिच्यते इन्द्रस्य विष्वापे सयमेष्वन्चितस्य अंशः धनम् इव शत्रूनु जयत । य इन्द्र इरिवान, न हिंसन्ति तम्" रिपव 1 किं च अय बलम् वि" दधाति यजमाने ॥ १२ ॥ 2-2 °त महे मूको. २ मारणे मूको, ३. शत्रु दिल'. ४. कई विभ ५-५ नर्क विम', नकि ह ल रूम. ६ नुपरवि मुपर लखम ८. पिता वि ८, अपिता ह लभ. ९. नेन्वित सूको, १० शत्रु सहभ भ', कि वि. १३. नि. -२९६ ७-७, नारित मूको. 11. न मूको १२