पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३६८ नवेदे सभाध्ये [ अ५ अ ३, व १७. वेङ्कट० श्रवत्' शृण्वत्कर्णः आगच्छति वसूनाम् लाभाय । स क्षिप्रम् अस्माकं शत्रून् परुषस्य वक्तृत् हिनस्तु | राधः एवं यः सहस्राणि शतानि च प्रयच्छति । तं न कश्चित् दित्सन्तम् आ हिनस्तु निरुपध्विति ॥ ५ ॥ द्रवि पद्यमाके तृतीयाध्याये सप्तदशो वर्मः ॥ सरो अप्र॑तष्कृत॒ इन्द्रे॑ण शूशुवे॒ नृभि॑ः । यस्ते॑ गर्भ॒रा सव॑नानि वृ॒त्र॒हन्त्सु॒नोत्या च॒ धाव॑ति ॥ ६ ॥ 1 सः । वी॒रः ॥ अप्रैतिऽस्कृ॒तः । इन्द्रे॑ण | शू॒शुषे॒ नृभिः॑ । यः । ते॒ । ग॒ौरा । सर्व॑नानि । घृ॒त्र॒ऽह॒न् । सु॒नोति॑ । आ । च॒ । धाव॑ति ॥ ६ ॥ बेङ्कट० स: बीरः प्रतिकृतः सन् इन्द्रप्रसादात् नृभिः पुत्रादिभिः वर्धते, यः ते गम्भीराणि सवनानि इनहन् | अभि सुनोति, आ धावति च स्वामिति ॥ ६ ॥ भवा॒ा वरू॑थं मघवन् म॒घोन॒ यत् स॒मना॑सि॒ शर्म॑तः । वि त्वाह॑तस्य॒ वेद॑नं भजेम॒ह्या दॄणा भरा॒ गय॑म् ॥ ७ ॥ भव॑ । वरू॑थम् । म॒ध॒ऽव॒न् । म॒धोना॑म् । यत् । स॒म्ऽअजा॑सि । शघैतः । वि | त्याऽर्हृतस्य । वेद॑नम् । भजेमहि॒ । आ । दुःऽनशेः । भर | गय॑म् ॥ ७ ॥ वेङ्कट० अब कवचम् मघवन् । धनबतामस्माकम् यदा बैगं कुर्वाणान् अस्मान् युद्धे सम्प्रेरयसि । वि भजेमहि वयं त्वथा इतस्य धनम् आ हर फेनश्चिदपि भाशयितुमशक्यः श्यम् गृहम् अस्माकम् ॥ ७ ॥ सु॒नोता॑ सोम॒पाने॒ सोम॒मिन्द्रा॑य वा॒ज्रिणे॑ । पच॑ता प॒क्तौरव॑से कृणुध्वमित् पृ॒णन्नित् पृ॑ण॒ते मय॑ः ॥ ८ ॥ सु॒गोन॑ । सो॒म॒ऽपाव्ने॑ । सोम॑ग् ॥ इन्द्रा॑य । व॒ज्रिणि॑ । पच॑त ॥ प॒क्कीः 1 अव॑से । कृ॒णुध्वम् । इत् । पुणन् । इत् । पूर्णते ॥ गय॑ः ॥ ८ ॥ ये सुनु सोमस्य पात्र सोमम् इन्द्राय वकिणे पचत तव्यांवरून पुरोडारा वि रक्षणाय | वृणुध्वम् एव एतत् । प्रयच्छन् एव इन्द्रः प्रयच्छते सुर्खे भवति ॥८॥ मा सं॑धत सोमिनो॒ ददा॑ता म॒हे कृ॑णुध्वं रा॒य आ॒तुने॑ । त॒रणि॒रज॑ति॒ क्षेति॒ पुष्य॑ति॒ न दे॒वास॑ः फव॒तये॑ ॥ ९ ॥ १ नारित अभूक विभः ३१. नाशिमूको० ५. बन्द भूको १४०४. 'वाद'ईव' भ'.