पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू३३, मं २ ] समगै मण्डलम् मो इति॑ । सु॒ । वा॒ । य॒घत॑ः । च॒न | आरे | अ॒स्मत् | नि । रीर॒मन् । आ॒रात्ता॑त् । चि॒त् । स॒ध॒माद॑म् | नः॒ः | आ | गृहि॒ | इ॒ह । वा॒ । सन् | उप॑ । श्रुधि॒ि ॥ १ ॥ घेङ्कट० मैच स्वाम् अश्वाः दूरे अस्मतः नि रमयन्तु । दूरात् अस्मत् अपि जस्माकं यशन आ गड इहू एच सन् खोनम् उप शृण्वति ॥ १ ॥ इ॒मे हि ते॑ ब्रह्म॒कृत॑ः सु॒ते सचा॒ा मध॒ न मह॒ आस॑ते । इन्द्रे का जरि॒तारों वसूयवो॒ रथे॒ न पाद॒मा द॑धुः ॥ २ ॥ इ॒मे । हि । ते॒ । मृ॒ता॒ऽकृत॑ः । सु॒ते । सर्चा | मधौ । न । मर्क्षः । आस॑ते । इन्द्रे॑ । काम॑म् । अ॒रि॒तार॑ः । च॒सु॒ऽयवः॑ः । स्ये॑ । न | पाद॑म् । आ । दुधुः ॥ २ ॥ । चेङ्कट० इमे हि ते स्तोत्रकृतः सुते सोमे सह मधुनि हब मक्षिकाः पर्युपविशन्ति । इन्द्रे अभिलषितकामम् धनकामा: स्लोवारः रथे इव पादम् आ दधुः ॥ २ ॥ यस्ता॑म॒ो वज्र॑हस्तं सु॒दक्षि॑णं पुत्रो न पि॒तरं॑ हुवे ॥ ३ ॥ रा॒यःऽका॑मः । चन॑ऽहस्तम् । सु॒ऽदक्षिणम् । पुत्रः । न । पि॒तर॑म् । हुवै ॥ ३ ॥ वेङ्कट० धनकामः सन् अहम् चञ्जहस्तम् शोभनदक्षिणं शोभनदानम् पुत्रः इव पितरम् हृयामीति | 'सेयं द्विपदा विराडिति ॥ ३ ॥ इ॒म इन्द्रीय सुन्वते॒ सोमा॑सो॒ो दयशिरः | ताँ आ मदा॑य वज्रहस्त पीतये॒ हरि॑भ्यां यासोक आ ॥ ४ ॥ । इन्द्रा॑य । सु॒न्विरे । सोमा॑सः । दधि॑िऽआशिरः । लान् । आ । मदा॑य । वज्रऽस्तु | पीतये॑ । हरिभ्याम् | य॒ाहि॒ | ओः | आ ॥ ४ ॥ बेङ्कट० इमे इन्द्राय सुताः सोमाः दुधिमिश्रणाः । तान् आ याहि मदाय पातुम् वा श्वाभ्य यज्ञं भति ॥ ४ ॥ श्रव॒च्छूक॑र्ण ईयते॒ वसू॑नां॒ नू चि॑न्नो मधि॑प॒द् गिर॑ः । स॒द्यश्च॒ यः स॒हस्र॑णि॑ि श॒ता द॒न्नक॒दि॑ित्स॑न्त॒मा मि॑िनत् ॥ ५ ॥ श्रव॑त् । श्रुद्ऽक॑र्णः । इ॑य॒ते॒ | वसू॑नाम् । नु । चि॒त् | नः॒ः । म॒धि॑ष॒त् । गिरेः । स॒द्यः । चि॒त् । यः । स॒हस्र॑णि । श॒ता । दद॑त् । नः | दिव्स॑न्तम् | आ | 3 मची: ल लभ. २. नास्ति वि . ३. धू’ मूको, ६६. सदाविल यत्विवदा ९ भ ७. पांत वि. मि॒न॒त् ॥ ५॥ ४. व मूको ५ प्रतिक्षा,