पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३६६ ऋग्वेदे सभाप्ये [अ ५, अ ३, व १६. बेछूट उन्मुखाः च्यां प्रति दसम् सोमाः अभवन् । उप द्यवि दीप्तस्याहवनीयस्य समीपे सम् नमन्ते तुभ्यम् मनुष्याः ॥ ९ ॥ प्र वो॑ म॒हे म॑हि॒न्वे॑ भरथ्व॒ प्रचे॑ते॒श सु॑म॒त्तं कृ॑णुध्वम् । विशेः पूर्वीः रा चर्प॑णि॒प्राः ॥ १० ॥ प्र । च॒ः । म॒हे । म॒हि॒ऽवृधे॑ । अ॒ध्यम् | प्रश्चैतसे | प्र | सुम॒तिम् | कृणुध्वम् । विश॑ः। पू॒र्वीः । न । च॒र् । चर्षणिऽप्राः ॥ १० ॥ वेट० प्र भाष्यम् पूर्व हविः मह महतां वर्धयित्रे प्रकृष्टझानाय यूयम् सुमतिम् प्रकृणुध्वम् । त्वं च हे इन्द्र! पूर्वीः अभ्यस्ताः विशः प्रति प्र चर गच्छा मनुष्याणां कामैः पूरयिता ॥ १० ॥ उ॒रु॒ष्यच॑से म॒हिने॑ सुवृ॒त्रितमिन्द्रा॑य॒ ब्रह्म॑ ज॒नयन्त॒ चित्रा॑ तस्ये जानिन मिनन्ति धीरोः ॥ ११ ॥ उ॒रु॒ऽव्यच॑से । म॒हने॑ । सु॒ऽवृक्तिम् । इन्द्रा॑य | ब्रह्म॑ | ज॒न॒यन्त॒ । विप्रा॑ः । तस्य॑ । ब्र॒तानि॑ । न । मि॒नन्ति॒ | धरा॑ ॥ ११ ॥ धेट० 'बहुप्यासये महते स्तुतिम् सुप्रवृतम् इन्द्राय अनयम्ति मैथाविनः | उन कर्माणि न हिंसन्ति प्राज्ञाः भन्येऽपि देवाः ॥ ११ ॥ इन्द्रं॒ धाणी॒रनु॑त्तमन्युमे॒व स॒त्रा राजा॑नं दघिरे॒ सह॑ध्यै | हर्यश्वाय या समापीन् ॥ १२ ॥ इन्द्र॑म् । चाणः । अनु॑ऽमन्यु॒म् । ए॒व 1 स॒त्रा | राजा॑नम् । द॒धरे । सह॑ध्यै । ' । हारैऽअश्वाय । बर्हय् । सम् । आपीन् ॥ १२ ॥ बैङ्कट० इन्द्रम् “स्तुतयः अनुतक्रोधम् सत्यम् एव राजानम् पुरः दधिरे शत्रूणां सहाय हर्यश्वाय शातीन् सम् प्रोत्साइय होत ः ! इति ॥ १२ ॥ इति पञ्चमाटके तृतीयाध्याये पोडशो वर्गः ॥ [ ३२ ] 'सिठो मैनावणिऋषिः, पविंश्याः पूर्वार्धेस्य शक्तिपेंसियों का ऋषिः (शाधापने माह्मणे), थनिशीसर्पियोः सर्विसिहो या ( साण्ड के ग्राह्मणे) | इन्द्रो देवता | अगायः ( बृद्धवी, ससोबृहत) छन्दः, नृतीया द्विपदा विरा' । मो पुत्वा॑ वा॒घव॑श्च॒नारे अ॒स्मान्न गैरमन् । रातचित् सध॒मादें न आ गडीह वा सन्नुप॑ शुधि ॥ १ ॥ 11. भाभवन्तु यद्यपि पि अमरन्द्र पनि म ४-४, पा०दि अ. ५०५० मोरो मः अनुष्को वि ए एम ए ६, नाति को. २२. मह ६. गन् मूको.