पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ससमे मण्डलम् सू३१ ४] व॒यमि॑न्द्रः॑ त्वा॒पयो॒ऽभि प्र णो॑नुमो घृपन् । वि॒द्धी सस्प नौ यसो ॥ ४ ॥ च॒यम् । इ॒न्द्व । आ॒ऽयत्र॑ । अ॒भि म | नौनुम् | यूपन् । नि॒द्धि | तु । अ॒स्य । नः॒ः । व॒सो इति॑ ॥४॥ घेङ्कट० वयम् इन्द्र त्यस्कामा वाम् अभि प्रसुमः बर्पित.!| विद्धि मिम्' वासवितः सत् न स्तोत्रम् ॥ ४ ॥ मा नो॑ नि॒दे॑ च॒ वक्त॑वे॒ड्यो॑ र॑न्ध॒ीररा॑ष्णे | त्वे अपि॒ ऋतुर्मम॑ ॥ ५ ॥ मा। नः॒ः । नि॒दे । ध॒ | वक्त॑ने । अर्थ | र॒न्धी | अरा॑व्णे | ले इति । अपि । कर्तु' । गर्म ॥ ५ ॥ पेटमा अस्मान् निविच अर्थ त्वम् वर्शन अदा व स्वयमेवश्व गम दानाविक कर्म भवतु ॥ ५ ॥ लं वर्मोस स॒प्रथ॑ः पुरोयो॒ोधश्च॑ घृ॒त्रम् | त्वया॒ प्रति॑ श्रुने युजा ॥ ६ ॥ त्वम् । वर्म॑ । अ॒से॒ । स॒ऽप्रथे॑ । पुर॒ ऽयो॒ोध । च॒ । वृत्र॒ऽहुन् । त्वया॑ । प्रति॑ । जुवे । युजा ॥ ६ ॥ बेङ्कट० मम त्वम्, कवचम् भवसि सर्वच शृथुतमम् पुरोयोधच हे हुन् । त्वया सदायेन पासू म् प्रति ब्रुवे || ६ |

  • इति पञ्चमाटके तृतीयाध्याये पञ्चदशो वर्ग * ॥

म॒हाँ उ॒तासि॒ यस्य॒ तेऽनु॑ स्व॒धावरी सह॑ः । मुन्नाते॑ इन्द्र॒ रोद॑सी ॥ ७ ॥ म॒हान् । उ॒त । अ॒ति॒ । यस्य॑ । ते॒ । अनु॑ । स्व॒धाव॑री॒ इति॑ स्व॒धान॑से । सह॑ । म॒म्नाते॒ इति॑ । इ॒न्छ । रोद॑सी॒ इति॑ ॥ ७ ॥ वेङ्कट० अपि च स्वम् महान् मबसि, यस्य तत्र बलम् इन्द्र बलवत्यौ धावापृथियौ अनु मन्येले ॥ ७ ॥ तं त्वा॑ प॒रुप॑ती॒ परि॒ भुच॒द् वाणी॑ स॒पाव॑री । नक्ष॑माणा स॒ह घुमंः ॥ ८ ॥ तम् ॥ त्वा॒ । म॒रुत्व॑ती । परि । भुवैत् । वाणी । स॒ऽयाव॑री । नक्षमाणा | स॒ह । धुभि॑ ॥ ८॥ येट० तम् स्वास् मरुद्भिती परि अवसद्स्तुति सौतृभ्य सह निर्मती व्यामुवती दोहे " मरुद्भिः सह ॥ ॥ ८ ॥ ऊ॒र्ध्वास॒स्त्यान्विन्द॑वो भुव॑न् द॒स्मसृप॒ द्याये॑ । सं ते॑ नमन्त कृ॒ष्टय॑ः ॥ ९ ॥ ऊ॒र्ध्वास॑ । त्वा॒ । अनु॑ ॥ इन्द॑व । भुन॑न् । द॒स्मम् । उप॑ ॥ य । सम् ॥ ते॒ । न॒स॒त॒ । कृ॒ष्टय॑ ॥ I यो भयो. 2-1 श्रवंत दिख' "र्पित द्वि क्षि" ल एम. २. पुरुपं सूको विर ष'. ९-४. नास्ति मूको ५ वा भ'. ६, 'बसन् मूको समू