पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३६४ ऋग्वेदै सभाष्ये 1 व॒यम् । ते । ते॒ । इ॒न्द्र॒ ॥ ये । च॒ । दे॒य॒ । स्तव॑न्त । शू॒र॒ । दद॑तः । म॒घानि॑ । यच्छ॑ । सु॒रिऽभ्य॑ः । उ॒प॒ऽमम् । वरू॑यम् । सु॒ऽआ॒भुव॑ः । जर॒णाम् । अ॒इन॒वः॑न्त॒ ॥ ४ ॥ [ अ५ अ ३१४ बेट० ते वयम् तव स्वभूता इन्द्र !, ये च देव! स्तुबन्ति शूर ! ददतः तव हवींषि, तेभ्योऽस्मभ्यमुभयेभ्यः प्र यच्छ स्त्रोतृभ्यः उपमानभूतम् गृहम् । शोभनभवनाः तव स्तुति ध्यानुवन्तु ॥ ४ ॥ चो॒ोचेमेदिन्द्रो॑ म॒घवा॑नमेन॑ म॒हो रा॒यो राध॑स॒ो यद् दद॑न्नः । यो अने॑तो॒ ब्रह्म॑कृति॒मवि॑ष्ठो यूयं पा॑त स्व॒स्तिभिः सदा॑ नः ॥ ५ ॥ वो॒चेम॑ । इत् । इन्द्र॑म् । म॒घऽत्रा॑नम् । ए॒न॒म् | म॒हः | रायः | राध॑सः । यत् | दर्दत् । नः॒ः । यः । अचैतः । नोऽकृतिम् । अवि॑ष्ठः । यु॒यम् । पा॒त॒ स्व॒स्तिऽभि॑िः । सदा॑ ॥ नः॒ ॥ ५ ॥ वेङ्कट० ७,२८,५ ॥ ५ ॥ 'इति पञ्झमाएके तृतीयाध्याये चतुर्दशो धर्गः ॥ [ ३१ ] वसिष्ठो मैत्रावरुणिऋषि. ॥ इन्द्रो देवता | गायत्री छन्दः, दशम्यादिद्दादश्यन्ता विराज्ञः । प्र य॒ इन्द्रा॑य॒ माद॑नं॒ हर्य॑श्वाय गायत | सखा॑यः सोम॒पाने॑ ॥ १ ॥ न । च॒ः । इन्द्रा॑य । माद॑नम् । हरिऽअश्चाय | गायत | सखा॑यः । सो॑म॒ऽपान्ने॑ ॥ १ ॥ चेङ्कट० म गायत यूषम् इन्द्राय मदकर स्तोत्रम् हर्यश्वाय सखायः ! सोमपान्ने ॥ १ ॥ । संसैदु॒क्थं सु॒दान॑व उ॒त द्यु॒क्षं यथा॒ा नर॑ः । च॒कृ॒मा स॒त्यररा॑धते ॥ २ ॥ शेत॑ । इत् । व्र॒क्यम् । सु॒ऽदान॑वे । उ॒त । सु॒क्षम् ॥ यया॑ । नर॑ः । च॒कृ॒म ॥ स॒त्यरा॑धसे ॥ २ ॥ धेट शंस एवं उक्थम् शोभनदानाय | अपि च दोमं स्तोत्रम् यथा असे नरः कुर्वन्ति तथा कुर्मः सत्यधनाय ॥ २ ॥ त्वं न॑ इन्द्र वाज॒थुस्त्वं ग॒व्युः श॑तक्रतो | त्वं हिरण्य॒युर्वेसो ॥ ३ ॥ । त्यम् । नः॒ः । इन्द्र॒ । वा॒ज॒ऽयुः।लम् । ग॒व्युः । शततो इति॑ शतकतो त्वम् । हि॒र॒ण्य॒ऽयुः । य॒स॒ इति॑ । चेट० लम् अस्माकम् इन्द्र! कसकामः त्वम् गोकामाय शरावतो! त्वम् हिरण्यकामध है वासमितः !" ॥ ३ ॥ याप्नुपन्ति वितुवन्ति व्याप्नुवन्ति भ पी. ४. य‍विभ ५. यदि या सोम 4 २-१. नारित मो. ३-३. नास्ति ७. या वि