पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमं मण्डलम् [३०] 'वसिष्ठो मैत्रावरुणिऋषिः । इन्द्रो देषता। ग्रिष्टुप् छन्दः । आ नो॑ देव॒ शव॑सा यह शुष्मि॒न्॒ भवा॑ व॒ध इ॑न्द्र रा॒यः अ॒स्य । म॒हे नृ॒म्णाय॑ नृपते सु॒वच॒ महि॑ क्ष॒त्राय॒ पो॑स्य शूर ॥ १ ॥ सू. ३०, मं १ ] । आ । नः॒ । दे॒न॒ । शव॑सा । याह । शुष्मि॒न् । भव॑ | वृषः । इ॒न्द्र॒ | रा॒यः ॥ अ॒स्य । म॒हे । नृ॒म्णाये॑ । नृ॒ऽप॒ते॒ । सु॒ऽव॒न्ज । महि॑ । क्ष॒त्राय॑ | पौस्या॑य । शुभ ॥ १ ॥ J वेङ्कट० का याहि देव ! बलेन सह अस्मान् बलबन्!! |भव वर्धकः इन्द्र | धनस्य अस्य महते धमाय हे नृणां पते ! सुवज | महसे माय वीर्यकरणाय च शूर ॥ १ ॥ हव॑न्त उ त्वा॒ा ह॒व्यं॒ विवा॑चि त॒नषु शूराः सूर्य॑स्य स॒तौ । स्त्वं विश्वे॑षु॒ सेन्यो॒ जने॑षु॒ त्वं वृ॒त्राणिं रन्धया सु॒हन्तु॑ ॥ २ ॥ २३६३ हव॑न्ते । ॐ इति॑ । त्वा॒ । ह॒व्य॑म् | विश्वा॑चि । त॒नूषु॑ | शूरा॑ः । सूर्य॑स्य । स॒तौ । त्वम् । विश्वे॑षु । सॆन्य॑ः । जने॑षु॒ । त्वम् । वृ॒त्राणि॑ । र॒न्धय॒ | सु॒हन्तु॑ ॥ २ ॥ घेङ्कट हवन्ते एव त्वा हवनीयम् विविधवाचि समामे तनूनां रक्षणार्थे शूराः सूर्य भजनायें च अमरणार्थं च विम् विश्वेषु अपि जनेषु सेनाई। त्वम् शत्रून् वशीकुरु शोभमहननेन वज्रेण ॥ १ ॥ अहा॒ यदि॑न्द्र सु॒दिना॑ व्युच्छान् दधा॑ो यत् के॒तुरु॑प॒मं स॒मत्सु॑ । न्यथे॒ग्निः सी॑द॒दसु॑रो॒ न होता॑ हुवा॒नो अन॑ सु॒भगा॑य दे॒वान् ॥ ३ ॥ अहा॑ । यत् ॥ इ॒न्द्र॒ । सु॒ऽदिना॑ वि॒ऽव॒च्छान् । दध॑ः । यत् । के॒तुम् | उ॒प॒ऽमम् । स॒मत॒ऽसु॑ । नि । अ॒ग्निः । सी॑द॒त् । असु॑रः । न । होता॑ । हुवा॒नः । अत्र॑ | सु॒भगा॑य । दे॒वान् ॥ ३ ॥ बेङ्कट अहानि यदा इन्द्र] सुदिनानि युति करोषि च यदा प्रज्ञानम् उदितः सन् स्वतेजसान्तिकं समामेषु । उदित व्यादिले समामाः वर्तते । तदामी सद्ग्रामे विजयार्थ कर्म कुर्वाणानां यजमानानाम् अभिः निसौद्धि यज्ञेषु माशः हव होता इन अस्मिन् लोके सौभगत्वाय युद्धे जयार्थम् च दे॒वान् ॥ ३ ॥ व॒यं ते त॑ इन्द्र॒ ये च॑ देव॒ स्तव॑न्त शुर॒ ददा॑तो म॒घानि॑ । यच्छ सुरम्प॑ उप॒मं वरू॑थ॑ स्व॒भुवो॑ जर॒णाम॑श्च॒वन्त ॥ ४ ॥ १-१. नारिव गुफो. २-२. ल लभ, ४. 'नावि , ५ र्वाणा मूको गतिला सौगतिला हम वि. वा. ३. यदि भये