पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये [ अ ५, अ ३, वे १३. ब्रह्म॑न् । वी॑र॒ । ब्रह्म॑ऽकृतम् । जुषाणः | अर्वाचीनः | हरिऽभिः । य॒ाहि॒ । त्य॑म् । अ॒स्मिन् । ऊ॒ इति॑ । सु । सर्व॑ने॑ । मा॒द॒य॒स्व॒ उप॑ । ब्रह्म॑णि । शृ॒णवः॑। इ॒मा । नः॒ः ॥ २ ॥ बेट० हे परिवृह ! धीर! स्त्रकृतिम् सेवमानः अभिमुखः मत्रैः याहि क्षिप्रम् | अस्मिन्सनने सुदु मादयस्व उप शृणु ब्रह्माणि च इमानि अस्साकम् ॥ २ ॥ का ते॑ अ॒स्त्यरँकृतिः सूक्तैः क॒दा नूनं ते मघवन् दाशेम । विश्वा॑ मृ॒तरा तैतने॑ त्वा॒ाया म इन्द्र शृ॒णो ह्वेमा ॥ का । ते॒ । अ॒स्ति॒ । अर॑म्ऽकृतिः । सु॒ऽउ॒क्तैः | क॒दा | नुनम् । ते | मघऽव॒न् । दाशेम ॥ विश्वा॑ः। म॒तीः। आ । त॒त॒ने॒ । वा॒ऽया | अधि॑ मे॒ | इ॒न्द्र॒ | शृ॒णः॑त्र॒ । हृवा॑ | इ॒मा ॥ ३ ॥ । वे० का ते मवति सूचैः प्रकृतिः । कदा क्षिप्रमेव मघवन् | तुम्यम् हवींषि दाशेम । विश्वाः स्तुती: विस्तारयामि' | 'श्वत्कामनया अर्थ' में इन्द्र | शृणु हवाति इमानि ॥ ३ ॥ उ॒तो घा॒ा ते पु॑रुप्या॒ इदा॑स॒न् पूर्वे॒मम॑ण॒ोरृणाम् । अधा॒हं त्यो मघवञ्जीवीमि॒ त्वं न॑ इन्द्रासि॒ प्रम॑तिः पि॒तेव॑ ॥ ४ ॥ उ॒तो इति॑ । च॒ । ते । पु॒रु॒ष्या॑ः । इत् । आ॒स॒न् । येषा॑म् । वैपाम् । अरा॑णः । ऋषणाम् । अध॑ । अ॒हम् । त्वा । मध॒ऽव॒न् । जोहवीमिं । त्वम् । नः । इन्द्व । अ॒सि॒ | अम॑तः । पि॒ताऽइ॑व । वेङ्कट० अपि च खलु ते पुरुपए प्रवृत्तयः आसन, रोषाम् पूर्वेषाम् ऋपणाम् स्तुती: अशृणोः। अध अहम् 'त्वाम् मघवन् !' जोहबीमि त्वम् अस्माकम् इन्द्र | भवसि प्रकृष्टमतिः पिता इव पुत्राणाम् ॥ चो॒ोचेमेदिन्द्रो॑ म॒घवा॑नमेन॑ म॒हो गयो राध॑सो॒ो यद् दर्दन्नः पोच॑ यु॒यं तस्व॒स्मि॒ः सदा॑ नः ॥ ५ ॥ चो॒ोचेम॑ । इत् । इन्द्र॑म् | ग॒घवा॑नम् । ए॒न॒म् | म॒हः । रा॒यः । राध॑सः । यत् | दर्दत् । नुः ॥ सः । अच॑तः । ब्रह्म॑ऽकृतिम् । अवि॑ष्ठः । यु॒यम् । त॒ | स्व॒स्तिऽभिः॑ः ॥ सदा॑ 1 नः॒ः ॥ ५ ॥ घेङ्कट० ऋ७,३८,५६ ॥ ५ ॥ इतिपक्षमाएके तृवीयाध्याये प्रयोदशो वर्ग." ॥

'संवि' नई लभ. २ भादराव विमादायस भ ल एम.

था मूको ५. डिमूडो ६.हिदि.७ पा टम. ९०९ स्म् मदन विश्वभ 11-11. भारित मूको. १०. २. वितारमामि वि ४-१. मय ८. सर्वेपाम विभाषेपाम् याम् भावेद दि म्या