पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमं मण्डलम् ए॒भिने॑ इ॒न्द्राईमिर्दशस्य दुर्मित्रासोहि क्ष॒तय॒ः पव॑न्ते । प्रति॒ यच्च॑ते॒ अनु॑तम॑ने॒ना अब द्विता बरु॑णो मायी नंः सात् ।। ४ ।। २८४] 1 ए॒भः । न॒ः । इ॒न्द्र॒ । अह॑ऽभिः | दृश॒स्य॒ | दु॒ःऽमि॒त्रास॑ः | हि क्षि॒ितये॑ः ॥ पव॑न्ते । अति॑ । यत् । चने॑ । अनृ॑तम् । अने॒नाः । अर्थ । द्वि॒िता | घरु॑णः | मा॒ाय । न॒ः । स॒त् ॥ १४ ॥ ये एभिः अस्मभ्यम् इन्द्र | सहोभिः प्रीतः अयच्छ धनं विजयाय बाधकाः दि मनुष्याः अभिगच्छन्ति अस्मान् । यत् अनृतम् अस्मासु इन्द्र ! प्रति पश्यति तद् अस्माकम् अनुत्तम् धनेनाः प्रज्ञावान् बक्षणः द्वैधम् ? अब स्यतु विश्रययत्विति ॥ ४ ॥ बोचेमेदिन्द्रो॑ म॒घवा॑नमेन॑ म॒हो रा॒यो राध॑सो॒ो यद् दर्दनः । यो अने॑तो॒ ब्रह्म॑क॒ति॒मवि॑ष्ठो यूयं पा॑त स्व॒स्तिभिः सदा॑ नः ॥ ५ ॥ ब॒चेम॑ । इत् । इन्द्र॑म् । म॒घवा॑नम् । ए॒न॒म् । स॒हः । रा॒यः । राष॑सः । यत् । ददा॑त् । नः॒ः । यः । अचे॑तः । ब्रह्म॑ऽकृतिम् । अवि॑ष्टः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभि॑िःt सदा॑ | नः॒ः ॥ ५ ॥ बेङ्कट० स्तुयाम एवं धनवन्तम् एनम् इन्द्रम् महत् धनम् अहं व प्रसाद् अस्मभ्यं प्रयच्छति यः स्तुवतः स्तोत्रकृतिम् अतिरामेश रक्षिता ॥ ५ ॥ इति पञ्चमाष्टके तृतीयाध्यायेद्वादशो वर्गः ॥ [ २९ ] वसिष्ठो मैत्रावरुणिऋषिः । इन्द्रो देवया त्रिष्टुप् छन्दुः । अ॒यं सोम॑ इन्द्र॒ तुभ्यं॑ सुन्व॒ आ तु श या॑हि हरव॒स्तकाः । पिवा॒ा त्वस्य सुषु॑तस्य॒ चारो॒र्ददौ म॒घानि॑ भवन्नपानः ॥ १ ॥ २३६१ अ॒षम् । सोम॑ः ॥ इ॒न्द्र॒ । तु॒भ्य॑म् ॥ सु॒न्ते॒ । आ । तु । प्र । याहि॒॑ । ह॒षः । तत्ऽओंकाः । पिच॑ | तु । अ॒स्य । सु॒ऽसु॑तस्य | चारो॑ः । दद॑ः । म॒घानि॑ । म॒घवन् । इयानः ॥ १ ॥ येङ्कट० अयम् सोमः इन्द्र] शुभ्यम् सुन्मे शिवम् आ प्र याहि इरिवः 1 सोममिष्टयः विक्षिप्रम् अमुं सुवम् चार मयन्य धनानि मघवन् ! अभिगम्यमानः ॥ १ ॥ ब्रह्म॑न् षी॑र॒ ब्रह्म॑कृतं जुषा॒णो॑ऽर्बाचनो हरि॑भिर्याहि॒ तूर्य॑म् । अ॒स्मिन्नू पु सर्वने माय॒श्वोप॒णि शृण इ॒मा न॑ः ॥ २ ॥ १ मंचनम् पि' क' ये एम. २३. ि मूको ५.५. नास्ति मूको ६. पारो व पारोः छ; चारो एभमान मूरो, ४. रॉबर