पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३६ ऋग्वेदे सभाष्ये बेट० क्षिप्रम् इन्द्र | अस्माकं परिचरणं धनाय कुरु | परिचरणेन प्रीतो धनं धनाय आ बर्तयामः गोमतत्रभवत् च धर्म कामयमामाः ॥ ५ ॥ 'इति पञ्चमाटके तृतीयाध्याये एकादश बर्गः ॥ [ अ५ऊ३, व ११. प्रयच्छ । तव मनः वयं [ २८ ] 'घसिष्ठो मैद्रावरुणिऋषिः । इन्द्रो देवता । ग्रिष्टुप् छन्दः । अश्मा॑ ण इ॒न्द्रोप॑ याहि॑ि वि॒द्वान॒र्बाच॑स्ते॒ हर॑यः सन्तु यु॒क्ताः । विश्वे॑ चि॒द्धि त्वा॑ वि॒व॑न्त॒ मतो॑ अ॒स्माक॒मिच्छृणुहि विश्वमित्व ॥ १ ॥ ब्रह्म॑ । नः॒ः । इ॒न्द्र॒ । उप॑ । याहि॒ वि॒द्वान् । अ॒र्वाश्च॑ः । ते॒ हर॑यः । स॒न्तु । युक्ताः । विश्वे॑ । चि॒त् । हि । त्वा॒ । इ॒ऽव॑न्त । मः । अ॒स्माक॑म् । इत् । शृणुहि॒ । “वि॒िश्चम्ऽऽन्व॒ ॥१॥ वेङ्कट० स्तोत्रम् इन्द्र! अस्माकम् उप गच्छ जानन् । अभिमुखाः ते अवाः सन्द्र रथे युक्ताः । सर्वे अपि त्या विविधमाह्वयन्ति मनुष्या. अस्माकम् एव स्तुतिम् शृणु है विस्य श्रीणदिवः ॥ १ ॥ हवै त इन्द्र॒ महि॒मा व्या॑न॒ड् ब्रह्म॒ यत् पाति॑ शवमि॒न्नृपा॑णाम् । आ यद् बज्रं दधि॒िषे हस्ते उग्र घोरः सन् ऋत्य जनिष्ठा अपा॑ळ्हः ॥ २ ॥ हव॑म् । ते॒ । इ॒न्छु । म॒हि॒मा । वि । आ॒न॒ट् | ब्रह्म॑ । यत् । पाति॑ ।। ऋणम् 1 आ 1 यत् । वज्र॑म् । द॒धि॒षे । इस्तै । उ॒म॒ | घोरः । सन् | ऋत्वा॑ | जनि॒ष्ठाः | अपा॑हः ॥२॥ ये छान ते इन्द्र! महिमा व्यामोति । स्तोता महिमानमेतीत्यर्थः । यस्मात् त्वं बलबन्! ऋयोगामस्तो धनमदानेन रक्षसि | मसात् व शत्रूणां हमनाय अत्रम् धारयसि हत्ते "उद्गुणे! 6 स स्वम् मोरः सन् कर्मणैव शत्रुभिः सोदा जातः ॥ २ ॥ तय॒ प्रणी॑न्द्र॒ जो॑ोहु॑बाना॒न्त्य॑ यन्नॄन् न रोद॑सी नि॒नैथ॑ । म॒हे स॒त्राय॒ शव॑से॒ हि ज॒ज्ञेत॑तान चित् नूतु॑जिराशश्नत् ॥ ३ ॥ । 1 तयं । प्रऽनसी | इन्द्र॒ | जोहु॑वानान् | सम् | यत् । नून् । न । रोद॑सि॒ इति॑ नि॒नेप॑ । स॒हे । क्ष॒त्राप॑ ३ दाव॑से । हि । जुज्ञे | अनू॑त॒जम् | चि॒त् | ढतु॑जिः । अ॒शिश्नृत् ॥ ३ ॥ बेङ्कट० राय मणयनैन इन्द्र] [स्तोसद् सदा स्वम् सम् नयसि नरान् इव सूटधासप्रदानेन द्यावापृथियो । (तदान सोऽयमिन्द्रो महते पटाय बैगाय व माह अप्रयच्छन्तम् भवनमानम् अथयति' स्वयं सोनुभ्य प्रष्ठमिति ॥ ३ ॥ ११. मारित मूको, २.२. उर्०० वि भयानभ ४-७वच्छत