पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् २७, मे २] सहमे मण्डल में य इ॑न्द्र शुष्म मघवन् ते अस्ति शिक्षा सखिभ्यः पुरुहूत॒ नृभ्यः॑ । त्वं हि हा म॑घव॒न्ता अधि॒ि परि॑तं॒ न राधः ॥ २ ॥ 1 । पः । इ॒न्द्रो॒ । शुष्मि॑ः । म॒घ॒ऽव॒न् । ते॒ । अस्ति । शिक्षं | सखऽभ्यः । पुरु॒ऽहुत॒ । नृऽभ्य॑ः । त्वम् 1 हि । इ॒ळ्हा । म॒ष॒ऽव॒न् । बेऽचैताः । अप॑ । वृधि॒ | परि॑ऽवृतम् । न । रावः॑ः ॥ २ ॥ वेङ्कट० पत् इन्द्र बलम् मघवन् | तब अस्ति, तत् प्रयच्छ सतिभ्यः नृभ्यः पुरुहूत || त्वम् दि दास्यपि पुराणि शत्रूणां मृदुनासि' मघवन् | वियेताः। तथा सति अप वृद्धि विवृतहारं कुरु परिवृतम् इष अपवरकादिकं घनं शत्रुपुरेपु स्थितम् ॥ २ ॥ इन्द्रो राजा जग॑तचर्पणीनामधि॒ि क्षमि॒ विपु॑रू॒षं॒ यदस्त । ततॊ ददाति द॒ाशुषे॒ वसू॑नि॒ चोद॒द् राष॒ उप॑स्तु॒ताश्चद॒र्वाक् ॥ ३ ॥ इन्द्र॑ः । राजा॑ । जग॑तः । चर्षणीनाम् । अर्धे । क्षमि | विषु॑रूपम् । यत् । 1 अरित I तत॑ः । द॒दाति॒ । द॒शुषे॑ । दसून | चौद॑त् । राध॑ः 1 उप॑ऽस्तुतः | चिठ् | अर्वाक् ॥ ३ ॥ वेङ्कट० इन्द्रः राजा चतुष्पदः द्विपदां च पृथिव्यां नानारूपम् यत, अस्ति तस्य सर्वस्य राजां ततः प्रयच्छति दाशुषे वसूनि । सम्प्रति च चोदयति धनम् उपस्तुतः अस्मदभिमुखम् ॥ ३ ॥ नू चि॑िन्न॒ इन्द्रो॑ म॒घवा सह॑ती दानो वाजं नि य॑मते न ऊती । अनू॑ना॒ यस्य॒ दक्षि॑णा पी॒पाय॑ च॒ामं नृभ्यो॑ अ॒भिवी॑ता ससि॑िभ्यः ।। ४ ।। २३५९ नु । चि॒त् । नः॒ः । इन्द्र॑ः । म॒घवा॑ | सती । दा॒नः । वाज॑म् । नि । यमते॒ । नः॒ः । ऊ॒ती । अनू॑ना । यस्य॑ । दक्षि॑णा । पी॒शय॑ वा॒मम् । नृऽम्य॑ः । अ॒भिऽवता | सखा॑ऽभ्यः ॥ ४ ॥ घेछूट० क्षिप्रमू भस्माकम् इन्द्रः धनवान् मरुद्रणेन सहितः ददानः नियसैन प्रवच्छतु अस्माकम् रक्षणाय | अन्यूनम् यस्य दानम् वर्धयति बनतीय कामम् नृभ्या अभि कारवम् सखिभ्यः ॥ ४॥ नूइ॑न्द्र रा॒ये वरि॑षस्कृधी न॒ आ ते॒ मनो॑ षटत्याम म॒घाय॑ । गोम॒दश्वा॑व॒॒ रथ॑च॒द् व्यन्तो॑ यूयं पा॑त स्व॒स्तिभिः॒ः सदा॑ नः ॥ ५ ॥ नु । च॒न्द्र॒ । रा॒ये । यो॑रि॑यः । कृ॒धि॒ ॥ अ॒ः । आ । ते॒ ॥ गन॑ः । यु॑व॒त्याम॒ । म॒घाय॑ । गोऽस॑त् । अझैऽवत् । रर्यऽयत् । व्यन्त॑ः । यु॒यम् 1 पात॒ । स्व॒स्तिऽभि॑िः। सदौ 1 नः ॥ ५॥ उपस्थिवि म. २. नानिसको इयान ६ बजोग मूको महिका मूो, ४. 'न्ज'स' ने हम.