पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३५८ रदेसभाष्ये [ ५ अरे, १. चेङ्कट० चकार वानि कर्माणि वृत्राधादीनि करोति च सम्प्रति अन्यानि, यानि हुवन्ति विधातार सुतेषु सामेपु । यथा एक साधारण पतिः बहीजाँया उपगच्छति एवं सुन्छु नि मार्टि विनाशयति' शत्रूणा पुरी एक एव सर्वा इति ॥ ३ ॥ ए॒चा तमा॑हुरु॒त शृ॒ण्व॒ इन्द्र॒ ए वक्ता त॒रणि॑मे॒धाना॑म् । मि॒थ॒स्तुर॑ ऊ॒तयो॒ यस्य॑ पू॒र्वीर॒स्मे भ॒द्राणि॑ स॒ञ्चत प्रि॒याणि॑ ॥ ४ ॥ ए॒ष ॥ तमू । आ॒हु । उत । शृ॒ण्ने॒ इन्द्र॑ । एक॑ वि॒भुक्ता । त॒रणि॑ । म॒धाना॑म् । मि॒ष॒ ऽतुरं॑ । ऊ॒तये॑ । यस्य॑ । पूर्वी । अ॒स्मे इति॑ । भ॒द्राणि॑ स॒श्च॒त॒ । प्रि॒याणि॑ ॥ ४ ॥ ZE - · चेङ्कट० एवम् तम् आहु अपि च श्रूयते – इन्द्र एक एव विभक्ता धनानाम् तारक । मिथस्तुर इतरेतर बाधमानानि निधिडानि ऊतय पायस्थ बहाने, तस्य प्रियाणि भद्राणि अस्मासु' सानोति ॥ १४ ॥ ए॒ना वसि॑ष्ठ॒ इन्द्र॑मू॒तये॒ नॄन् कृ॑ष्ट॒नां वृ॑ष॒भ॑ सु॒ते गृ॑णाति । स॒ह॒स्रिण॒ उप॑ नो महि॒ वाजा॑न् यू॒र्य॑ पा॑त स्व॒स्तिमि॒ः सदा॑ नः ॥ ५ ॥ ए॒व | वसि॑ष्ठ | इन्द्र॑म् | ऊ॒तये॑ । नृन् । कुष्टीनाम् । वृष॒भम् । सु॒ते । गृणाति॒ । स॒त्रिण॑ । उप॑ । न॒ । स॒ाहि॒ । बाजा॑न् । यु॒यम् । त॒ । स्व॒स्तिऽभिः॑ । स॒दा॑ 1 न॒ ॥ ५॥ चेङ्कट० एवम् वरिष्ठ इन्द्रम् रक्षणाय नृणाम् मनुष्याणाम् वर्षितारम् सुते सोमे स्तौति । सहस्रसङ्क्यानि यानि अस्माकम् उप मिमीहि समीपे कुरु ॥ ५ ॥ “इति पञ्चमाष्टके तृतीयाध्यामे दशमो वर्ग [२७] "वसिष्ठो मैनावरुणिऋषि इन्द्रो देवता ग्रिष्टुप् छन्दः । इन्द्रं॒ नरो॑ ने॒मर्धेता हवन्ते॒ यत् पायो॑ यु॒नज॑ते॒ धिय॒स्ताः । शू॒रो नृपा॑त॒ा शष॑मचान आ गोम॑ति व्र॒ज्ञे भ॑ज॒ा त्वं न॑ः ॥ १ ॥ इन्द्र॑म्म् । नर॑ । ने॒मऽधि॑ता । ह॒व॒ते । यत् । पार्यो । युनर्जते । धियं । ता । शू । नृऽसौता | शस । च॒क़ान | आ| गोऽप॑ति । ब्रजे | भुज | लम् | न ॥ १ ॥ ग्रेङ्कट० इदम् मनुष्यासदमामे हवन्ते, पदा युद्धवरणनिमियानि कर्माणि सुलते शानिठानि ॥ र नृषु सम्भकता परस्प तृप्त मापय गोमति मजे भगान् स्वम् इति ॥ १ ॥ 1 माइटि मूको २ विन्दास वि क भ ३ भुरी मूको, ४. दिग मूको दि६ सुनु एम ७७ मास्ति का ८. म ५ मित्रापि