पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमं मण्डलम् ए॒वा न॑ इन्द्र॒ वार्य॑स्य पूर्वे॒ प्र ते॑ म॒हीं सु॑म॒तिं चैवदाम । इर्षॆ पिन्च म॒घव॑द्भ्यः सु॒वीरो॑ यूयं पा॑त स्व॒स्तिभि॒ सदा॑ नः ॥ ६ ॥ सु. २५, मं ६ ] ए॒व । नः॒ः । इन्द्र॒ । वार्य॑स्य । पू॒र्ध॑ ॥ प्र । ते ॥ म॒हीम् । सु॒ऽम॒तिम् । वै॒षाम् । इ॒ष॑म् । पि॒न्व॒ । म॒घव॑त्ऽम्यः । सु॒ज्वीरा॑म् | यु॒यम् । पात॒ । स्व॒स्तऽभि॑ः । सदा॑ ॥ नः॒ः ॥ ६ ॥ वेफुट० ऋ७,२४,६६. ॥ ६ ॥ 1 इति पञ्चमारके तृतीयाध्याये नवमो वर्गः ॥ २३५७ [२६] वसिष्ठो मैत्रावरुणिऋषिः । अग्निदेवता । त्रिष्टुप् छन्दः । न सोय॒ इन्द्र॒मनु॑तो ममाद॒ नाम॑ह्माणो म॒घवा॑नं॑ सु॒तास॑ः । तस्मा॑ उ॒क्थं ज॑नये॒ यज्जुजो॑पन्नुवन्नयः शृ॒णव॒द् यथा॑ नः ॥ १ ॥ न । सोम॑ः । इन्द्र॑म् । असु॑तः । स॒मा॒ाद॒ । न । अब्र॑ह्माणः । म॒घवा॑नम् । सु॒तास॑ः । तस्मै॑ । उ॒क्यम् । ज॒न॒ये॒ । यत् | जुजो॑षद् । वृ॒ऽवत् | नवी॑यः । शृ॒णव॑त् । यथा॑ । नः॒ः ॥ १ ॥ चेङ्कट न सोमः इन्द्रम् भनि महान्यः समदानम् सुवाः अपि मध्यन्ति। तस्मै उक्थम् जनयामि, यदि सवये, मनुष्यराजवत् नवतरम् म्यात् यथा लक्ष्मदीयम् ॥ १ ॥ उ॒क्थउ॑क्ये॒ सोम॒ इन्द्रो॑ म॒मादं॑ नी॒थेनी॑थे॑ म॒घवा॑नं सु॒तास॑ः । यदी॑ स॒वाव॑ः पि॒तरं॑ न पु॒त्राः स॑मा॒ानद॑क्षा अव॑से॒ हव॑न्ते ॥ २ ॥ उ॒क्ये॑ऽउ॒क्थे । सोम॑ः । इन्द्र॑म् | म॒द॒ । धेऽनी॑ये । म॒घवा॑नम् । सु॒तासः । यद् । इ॒म् । स॒ऽबाध॑ः । पि॒तर॑म् न । पु॒त्राः | स॒मा॒ानऽद॑क्षाः । अव॑से । हव॑न्ते ॥ २ ॥ पेट शोशको सोमः इन्दम् मादयति नयनेनयने अपवानम् सुवाः वयन्ति, यदि एनं बाधासहिताः (सु. निघ ३,१८ पितरम व पुत्राः समानोत्साहाः सङ्गताः रक्षणाय हवन्ते ॥ २ ॥ च॒कार॒ ता कृ॒णव॑न्नून॒म॒न्या यानि॑ सु॒वन्त वे॒धस॑ः सु॒तेषु॑ । जनीरिव॒ पति॒रेकैः समा॒ानो नि मा॑सृजे पुर् इन्द्र॒ सु सर्वोः ॥ ३ ॥ च॒कारि॑ । ता ॥ कृ॒णव॑त् । नूनम् । अ॒न्या १ यानि॑ । सुर्यान्त वे॒धसः॑ः । स॒तेषु॑ । जनी॑ऽइव | पति॑ः । एक॑ः । स॒मा॒नः । नि । म॒मु॒जे । पुर॑ः । इन्द्र॑ः | सु | सत्रः ॥ ३ ॥ ११. नास्ति मू. २ असुरः खम. ३. एति हो, ४. वि: मान्ति ए लभ, र नयनेन भ नगन्नयेन अन्यत्र ९. ते को ० हो, ८. प १, १२०६h.