पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३५६ ऋग्वेदे सभाध्ये [ अ ५, अ ३, ग ९. नि । दुःऽगे । इ॒न्द्रो॒ । इन॒थि॒हि॒ । अ॒मना॑न् । अ॒भि । ये । न॒ः । मसः । अ॒मन्तं । धा॒रे । तम् । शंस॑म् | कृ॒णुहि॒ । नत्लोः । आ । नः । भर | स॒म्भर॑णम् | वसू॑नाम् ॥ २ ॥ चेट० दुर्गे युद्धे नितराम अधिहि अमित्रान् इन्द्र ! अभि हिंसन्ति ये अस्मान् मनुष्याः । दूरे क्षद् अभिशंसनम् कुरु निन्दितुमिच्छतः । भा हर अस्मम्मम् वसूनाम् सम्भतरिम् ॥ ३ ॥ श॒त॑ ते॑ शिप्रिन्नूतये॑ सु॒दाते॑ स॒हस्रं शं उ॒त रा॒तिर॑स्तु । जहि वह॑र्व॒नुप॒ मयै॑स्य॒स्मे सु॒म्नम॑धि॒ रत्ते॑ च धेहि ॥ ३ ॥ श॒तम् । ते॒ । शि॒प्रि॒न् । उ॒तये॑ । सु॒ऽदाये॑ । स॒हस्र॑म् । शंसा॑ः । उ॒त । रातिः । अ॒स्तु । ज॒हि । वर्ध॑ः । व॒नुप॑ः । मत्यै॑स्य ॥ अ॒स्मे इति॑ । यु॒म्नम् । अधि॑ । रत्न॑म् । च॒ । धे॒हि॒ि ॥ ३ ॥ चेट० शतम् ते शिप्रिन् । ऊतयः शोभनदानाय सहस्रम् च शंसनीयाः ऊतयः सन्तु, अपि प दानम् । जहि आयुधम् हन्तु मनुष्यस्य | मस्मासु अझम् रतम्घ अघि धेहि ॥ ३ ॥ त्वाव॑तो॒ ह्ये॑न्द्र॒ ऋत्वे॒ अ॒स्मि॒ त्वाव॑तोऽवि॒तुः शूर रा॒तौ । विश्वेदहा॑नि तविपीन उग्रॅ ओकेः कृणुष्व हरिवो न मर्धीः ॥ ४ ॥ त्वाऽव॑तः । हि । इ॒न्द्र॒ 1 क्त्वे॑ । अस्म । त्वाऽव॑तः । अ॒वि॒तुः । शर॒ । रा॒तौ । विश्वा॑ । इत् । अहा॑नि । त॒वि॒षोऽवुः । उप्र | ओकैः । कृणुष्व | हुर॒िऽयुः । न । मर्धीः ॥४॥ वेङ्कट० स्वरसदृशस्य दि इन्द्र कर्मणे सवामि, न न्यूनगुणस्य तथा त्वावतः रक्षितुः शूर | दाने भवामि | विश्वानि एव अहानि है बलजन् ! उद्गूर्ण सेवाम् कुरुष्व | हरिवः। मा अस्मान् हिंसीः ॥ ४ ॥ कुत्सो ए॒ते हवैश्वाय शूमिन्द्रे॒ सहो॑ दे॒वजु॑तमि॑य॒ानाः । स॒त्रा कृ॑धि सु॒हना॑ शूर वृ॒त्रा च॒यं तरु॑त्राः सनु॒याम॒ वाज॑म् ॥ ५ ॥ कुरसः 1 ए॒ते । हरि॑ऽशवाय । शृ॒षम् | इन् । सह॑ | दे॒नज॑त॒म् । इ॒यानाः । स॒त्रा । कृ॒धि॒ ॥ सु॒ऽहनो॑ । दूर॒ ॥ घृ॒न्ना 1 य॒यम् 1 सत्राः | स॒तु॒याम॒ 1 वाज॑म् ॥ ५ ॥ येट स्तोमान कर्तारः एते हर्यश्वाय इन्द्राय सुखवरम् स्तोममुधारयमित इन्द्रे बर्ख देवेन मेरिख गण्डन्तः | बहूनि वृत्राणि सुइनानि कुरु देकर दुःखसमडि अम् ॥ ५ ॥ 3 सनि मूको २ फुत्र मूको, ३. वर्तुः विनं', मागेः लभ हामि मूको. ४.४.मिरेको ५ कर्मणोरि ७७. "नसदगू' वि 'वस 'द एम. ८. मूको ९. ना.एम. १०..