पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४५] सप्तमं मण्डलम् ए॒ स्तोमो॑ म॒ह उ॒ग्राय॒ वा घुरीवात् न वा॒जय॑न्नधायि । इन्द्र॑ त्वा॒यम॒र्क ईँटे वसू॑ना॑ दि॒वी॑व॒ द्यामा॑ये॑ न॒ः ओम॑तं घाः ॥ ५ ॥ ए॒षः ॥ स्तोम॑ः । म॒हे । उ॒माय॑ । वर्हे | धुरिऽदैव । अत्य॑ः । न । वा॒जय॑न् । अ॒धा॒ायि॒ । इन्द्र॑ । त्वा॒ा । अ॒यम् । अ॒र्कैः । ईट्टे | वसू॑नाम् । दि॒विऽइ॑व | द्याम् । अधैि [ नः । श्रोम॑तम् । धाः ॥५॥ । वेङ्कट एषः स्तोमः महते 'उद्गूणीय बहनायें रथस्य धुरिं व अक्षः 'धाजयन् जयं दुर्थन् आधायि युतः । इन्द्र वा अयम् स्तोता सौति धनानामय' 'दिवि इन आदिलम् अस्मान् अधि श्रयणीयमसं घेहि ॥ ५ ॥ ए॒वा न॑ इन्द्र॒ वार्य॑स्य पूधि॒ न ते॑ म॒हीं सु॑म॒तिं चैवाम । इर्षं पिन्च म॒घव॑द्भ्यः सुवीरो॑ यूयं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥ ६ ॥ ए॒व । न॒ः । इ॒न्द्र॒ । वार्य॑स्य । पूर्वं । प्र । ते । म॒हीम् । सुम॒तिम् । वे॒विदाम् । इष॑म् । वि॒न्यः॒ 1 म॒घव॑त्ऽम्यः । स॒ऽवीरा॑म् | यु॒यम् । पा॒ात॒ | स्व॒स्तिऽभि॑िः । सदा॑ । नः॒ः ॥ ६ ॥ घेङ्कट० एवम् अस्माकम् इन्द्र | वरणीयं धनम् पूरय | प्रकर्षण जानीमो वर्षीयाम् झुमतिम् । प्रयच्छ अन्नम् इविष्मद्भ्यः सुपुत्रमिति ॥ ६ ॥ 'इति पञ्चमाटके तृतीयाध्या अष्टमो वर्गः ॥ [२५] 'वसिष्ठो मैत्रावकृतिशेषिः । इन्द्रो देवता त्रिष्टुप् छन्दः । आ ते॑ म॒ह इ॑न्द्र॒त्यु॑ग्न सम॑न्यवो॒ यत् स॒मर॑न्त॒ सेना॑ः । पति वि॒द्युन्नर्य॑स्य ब॒ह्वोर्मा ते॒ मनो॑ विष्व॒यवि चरीत् ॥ १ ॥ आ । तूं । म॒हः । इ॒न्द्र॒ | ऊ॒ती । उ॒म्र | सम॑न्धवः । यत् । स॒ऽअर॑न्त । सेना॑ । पता॑ति । दि॒द्युत् । नर्य॑स्य । ब॒ादोः । म । ते॒ | मन॑ः । वि॒ष्व॒य॑क् । वि | च॒ारीत् ॥ १ ॥ 1 पेङ्कट आसमरन्त । स महतः । 'भा सव मन. शत्रुदर्शनेन विष्वगमनम् " विश्वरतु ॥ १ ॥ 1 नि दु॒र्ग इ॑न्द्र श्रधिय॒मित्रा॑न॒भि ये नो॒ मतो॑सो अ॒मन्त । आरे तं शंसै कृणुहि निनि॒त्सोग न भर भर॑ण॒ वसू॑नाम् ॥ २ ॥ ११.येवं ५. दिनिव को. ८. माहित न. ९. मास्ति सलम देह म २३. यस जय भएम.इ. धनोला मूको. ६. नाहित मूको. ० समरं समन्ततः वि. १०. विको