पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३५४ ऋग्वेद सभाध्य [ अ५ अरे, घट योनि॑ः । ते॒ । इ॒न्द्र॒ । सद॑ने । अ॒कार॒ । तम् । आ । नृऽभि॑ः । पुरु॒ऽहुत॒ । प्र । याहि॒ । अस॑ः । यथा॑ । नः॒ । अ॒शि॒ता । वृधे । च॒ | दर्दः | वसू॑नि । म॒मद॑ः । च॒ ॥ सोमे॑ः ॥ १ ॥ वेङ्कट० आसनस्थानम् तब इन्द्र ! सदनार्थम् कृतम् | तमू योनिम् आ प्रयाहि पुरुहूत! "मरुद्भिः | भवसि' यथा मार्क रक्षिता, वर्धनाय च ददासि धनानि, माद्यसि च सोमैः ॥ १ ॥ गृ॒भीतं॑ ते॒ मन॑ इन्द्र द्वि॒वः स॒तः सोम॒ः परि॑पिक्ता मधु॑नि । बिसृ॑ष्ट॒वेना भरते सुवृ॒क्तिरि॒यमिन्द्रं॒ जोहु॑वती मनी॒षा ॥ २ ॥ गृ॒तम् । ते॒ । मन॑ः । इ॒न्द्र॒ । द्वि॒यः । सु॒त. | सोम॑ः । परि॑ऽसिक्ता । मर्धूनि । बिसृ॑ष्ट॒ऽधेना । भरते । सु॒ऽवृ॒क्तिः । इ॒यम् । इन्द्र॑म । जोहु॑वती । म॒नी॒षा ॥ २ ॥ चेङ्कट० गृहीचम् अस्माभिः तब इन्द्र ! मनः द्वयोः स्थानयोः परिवृदम् । सुतः च सोमः | तत. परितः पात्रेषु च सितानि मधूनि । विसृष्टवाक इन्द्राय हविः विभषयी सुमताइसम् इन्द्रम् भूक्षमाइपन्ती स्तुतिः वाणो देवेभ्यो हव्ये बइति ॥ २ ॥ आ नो॑ दे॒व आ पृ॑थि॒व्या ऋ॑जीपिन्द्रि॒दं ब॒र्हिः सो॑म॒पेया॑य याहि । वह॑न्तु त्वा॒ हर॑यो अ॒र्य॑ञ्चमाङ्गूपमच्छ त॒वसं॒ मदा॑य ॥ ३ ॥ आ । न॒. । दि॒व । आ । पृथि॒व्याः । ऋन्। इ॒दम् ब॒र्हिः । सोम॒ऽपेया॑य । य॒हि॒ । बह॑न्तु ॥ त्वा॒ । हर॑यः । म॒व्य॑ञ्चम् | आङ्गुषम् | अच्छे । त॒वस॑म् | मदा॑म ॥ ३ ॥ ग्रेङ्कट० आ यादि अस्माकम् इदम् बर्हिः पृथिव्याः दिनः वा सोमपानाय तृतीयसवयत्येन' 'कनीयेण तद्वन् !" बद्दन्तु त्वा ह्रयः मदुभिमुखं स्तोमं प्रति प्रवृर्द्ध राव मदार्थम् ॥ ३ ॥ आ नो विश्वभरू॒तिभि॑ः स॒जोषा ब्रह्म॑ जुषा॒णो हर्यश्व याहि । वरी॑ष्टज॒त् स्थवैरेभिः सुशिप्रा॒स्मे दध॒द् वृषे॑ण॒ शुष्म॑मिन्द्र ॥ ४ ॥ 1 आ । न॒ । चि॑िश्वा॑भि । ऊ॒तिऽभि॑िः । स॒ऽजोर्पाः । ब्रह्म॑ जुषा॒णः 1 ह॒रि॒ऽअश्वः॒ । याहि॒ । वरी॑रृजत् । स्यरि॑रेभिः । सु॒ऽशि॒प्र॒ । अ॒स्मे इति॑ । दध॑त् । वृष॑णम् । शुष्म॑म् ॥ इ॒न्द्र॒ ॥ ४ ॥ ० आदिवः मद्भिः सतः स्तुतिम् सेवसानः हमेश्व | हिंसन् स्थविरः मरुद्भिः सुनो! मासु दधत् वामानो वर्षित बलम् इन्द्र 1 ॥ ४ ॥ १. तद मूको. २. श्रुतिम् वि. है. इस भूफो ४. "वान् वि विरपर भ ७. प्रस्ताव ६. पानि हो एल. ९. मनोको १० 3. नापेर... एभ. को