पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(11,#v] सहमे मण्डलम् २३५३ वेट० युनम रथम गवामेपणशीलम् अश्वाभ्याम् उप अस्थुः न स्तोत्राणि रयसमीप सेवमानं माम् । ततः भयम् इन्द्रः तं रथमधितिष्ठन् द्यावापृथिव्यौ 'महत्त्वेन वि| बाधते शत्रूभू' इन्द्रः अप्रविगतः असत् ॥ ३ ॥ आप॑श्चित् पिप्युः स्त॒पो॑ते॒ न गावो नक्ष॑न्न॒तं ज॑रि॒तार॑स्त इन्द्र । य॒हि॑ि वा॒ायुर्न नि॒युतो॑ नो॒ अच्छा स्वं हि धमिर्दय॑से॒ वि वाजा॑न् ॥ ४॥ आप॑ः । चि॒त् । पि॒प्युः । स्त॒र्य॑ः । न । गाव॑ः । नक्ष॑न् । ऋ॒तम् । ज॒रि॒तार॑ः ॥ ते॒ । इ॒न्द्र॒ । य॒हि॑ि । वा॒युः। न । नि॒ऽयुत॑ः। नः॒ः । अच्छ॑ । त्वम् । हिं । ध॒भिः ॥ दय॑से । वि | वाजा॑न् ॥४॥ वेङ्कट० आपः चित् पिप्युः प्रवृद्धा अभवन् यथा सहवकाले भुवं स्तृपान्सः गादः प्रवृद्धा भवन्ति । व्यामुवन् उदकम् स्तोतारः तव इन्द्र ।। आ यादि असान् अभि बढवाः । त्वम् हि कर्मभिः विविधं प्रयच्छसि अन्नानि ।। ४ ।। भख्मीयाः इव ते त्वा॒ मदा॑ इन्द्र माद्यन्तु॒ शुष्मण॑ त॒वि॒राध॑सः॑ जरि॒त्रे । एनो॑ देव॒त्रा दय॑से॒ हि मन॒स्र॒ सव॑ने मादयस्व ॥ ५ ॥ ते । त्वा॒ । मर्दाः । इ॒न्द्र॒ । गा॒यन्तु । शुष्मिण॑म् | तु॒वि॒िद॒राध॑सम् । जरि॒त्रे । एक॑ः । दे॒व॒ऽन्ना | दय॑से॒ | हि । मन् । अ॒स्मिन् | शू॒र॒ । सव॑ने । मा॒द॒य॒स्य॒ ॥ ५ ॥ 1 चेट० ते त्या सोमाः इन्द्र! मादयन्तु बल्निम् छोत्रे ददतम् बहुवनम् । एवम् एकः एव देवान् मनुष्यच विविधं गच्छसि । अस्मिन् इति स्पष्टम् ॥ ५ ॥ ए॒वेदिन्द्रं॒ वृष॑ण॒ चर्जवाहुं वसि॑ष्ठासो अ॒भ्य॑च॒न्त्य॒र्कैः । स नः॑ स्तु॒तो वी॒रव॑द् धातु॒ गोम॑द् यूषं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥ ६ ॥ ए॒व । इत् । इन्द्र॑म् । वृष॑णम् । वज्र॑बाहुम् । वासैष्ठासः । अ॒भि । अच॑न्ति॒ । च॒र्कैः । सः । नः॒ः । स्तु॒तः । वी॒रऽव॑त् । धातु॒ | गोऽम॑त् । यु॒यम् । पि॒त॒ । स्व॒स्तिऽभि॑िः । सदा॑ । नु॒ः ॥६॥ घेङ्कट निगलिदेति ॥ ६ ॥ " इति पञ्चमाष्टके तृतीयाध्याये सप्तमो वर्गः ॥ [२४] वसो मैत्राणिपिः इन्द्रो देवता विष्टुप् छन्। पोनि॑ष्ट॒ इन्द्र॒ सद॑ने अकारि॒ तमा नृभिः पुरुहूत प्रया॑हि । असो॒ यथा॑ नोऽवि॒ता वृ॒धे च॒ दो वव॑नं ग॒मद॑श्च॒ सोमे॑ः ॥ १ ॥ १.१. फोन विमेपिल. ४. दिवि कसभ. ५.५. माझिको - १९४ २. सन्मुको. ३. विवादि भए विश्वा