पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये {अ५, अरे, च ६. पेङ्कट० ये च पूर्व ऋषय ये व नूतना | इन्द्र | स्तोत्राणि तब अजनमनू मेधाविन । स्वेषु इव मस्मास्वपि तव सख्यान' शिवानि भवन्तु इति ॥ ९ ॥

  • इति पञ्चमाष्टके तृतीयाध्याय षष्ठो वर्ग |

[२३] वसिष्ठो मैदावरुणिऋषि | इन्द्रो देवता निष्पू चन्द । बंदु ब्रह्मण्यैरत श्रव॒स्येन्द्रं सम॒र्ये महया वसिष्ठ । आ यो विश्वा॑ति॒ शव॑सा त॒तानपश्चता म ईव॑तो वचसि ॥ १ ॥ उत् । ऊँ इति । ब्रह्मणि । ऐरत | श्रुव॒स्या | इन्द्र॑म् | स॒मये॑ । महय । व॒सि॑िष्ठ॒ । आ ॥ य । विश्वा॑नि । शव॑सा॒ा । त॒तानि॑ । उ॒प॒ऽश्रु॒ता । मे॒ । ईवैत । चचासि ॥ १ ॥ वे उत्स्यति प्रेरपति अज्ञानि धवणीयानि । तथा सति इदम् यज्ञे पूजयसि वसिष्ठ | | य सर्वाण्येव भूतानि बलेन' आ ततान, स "इन्द्र उपश्रोता भवतु मम अभिगमनदत बचौसि ॥ १ ॥ अयो॑मि॒ घोप॑ इन्द्र दे॒यजा॑मिरर॒ज्यन्त॒ यच्छ्रुरुषो॒ विवा॑चि । स॒हि स्मायु॑श्चिमि॒ते जने॑षु॒ तानी॑दु॑ह॒स्पति॑ पर्य॒स्मान् ॥ २ ॥ । अया॑मि । घोप॑ । इ॒न्द्र॒ । दे॒ग्ऽजा॑मि । रु॒ज्यत॑ । यद् | शुरुच॑ । विऽवचि । न॒हि॑ि । स्वम् । आयु॑ । चि॑के॒ते । जने॑षु । तानि॑ । इन् । असि । अति॑ | प॒षि॑ । अ॒स्मान् ॥२॥ 1 पेट अयामि नियत स्तुतिशब्द इन्द्रदेवानां बन्धु उदोश्यामि इत्पर्य श्रस्ताव विविधवाचि स्तोतरि शुचो" रोधपिन्य औषधय वृद्धा भवन्ति । स्तुतिहेतु नहि स्वजीव मम्" असदीयेषु " केनचिदपि शत्यते ५ तथा सति मन बस दीर्घमायु प्राप्नुयाम तथा दयानि तानि उपाणि रोगभयादीनि आत पारयेति ॥ २ ॥ यु॒वं रथे॑ ग॒पेप॑ण॒ हरि॑भ्या॒प्प॒णि जुजुषा॒णम॑स्थुः । वि वा॑वि॑िष्ट॒ स्य रोद॑सी॒ महि॒त्वेन्द्रो॑ वृ॒त्राण्य॑न॒शी ज॑ध॒न्वान् ।। 11 युद्धे । रथ॑म् । गॊोऽएर्पणम् । हरि॑म्याम् । उप॑ । ब्रह्मणि । जुजुषा॒णम् । अ॒स्यु । आ॒धि॒ष्ट॒स्प | रोद॑सी॒ इति॑ । म॒हि॒ऽस्वा १ इन्द्र॑ । वृजाणि॑ । अ॒प्रति । जघन्वान् ॥ ३ ॥ 1 1 1 भूतना भर २ संख्पानि भूको ५ बलेन भ ६. नास्ति भ वि', 'नो वध ° ए एम चत्र र १२.६ दि. सवि. म. ३-३ मतलानि मूको ७२. दुपा (मो विश.) ता मूको. ९ मध्याम् वि, परमान् राम, १२. 'बना दिसल, 'वान् एम. ४४. नास्ति मूको. ८८ देवश्च दीर 11. " 14. " १० प्रयो को १४. "स्मदपु मूको.