पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तू २२, म ६ ] सप्तमं मण्डलम् 45648 २३५१ तथा सुष्टुतिम् च न मृष्यामि मसुराणां हन्तु जाननू । सर्वदेव तव नाम हे स्वभूतयश ! ब्रवीमि ॥ ५ ॥ भूरि॒हि ते॒ सव॑ना॒ मानु॑षेषु॒ भूरि॑ मनी॒ीपी ह॑वते॒ त्वामित् । मारे अ॒स्मन्म॑धव॒ष्ज्योक् ॥ ६॥ कंः 3 इति पञमाष्टके तृतीयाध्याये पञ्चमो वर्ग ॥ भूरि॑ । ह्र । ते॒ । सव॑ना 1 मानु॑षेषु । भूरि॑ म॒ष | ह॒व॒ते । साग् । इत् । मा 1 आरे । अ॒स्मत् । म॒घऽवून् । ज्योक् । क॒रति॑क ॥ ६ ॥ वेङ्कट० भूरीणि ते सवनानि सन्ति मनुष्येषु । भूयिष्ठ च हवते मेधावी वामू एव । अस्माक दूरे मघवन् । चिरम् मा' कार्पा.* ॥ ६ ॥ तुम्पेमा सर्वना र विश्वा॒ा तुषे॒ ब्रह्म॑णि॒ वर्ध॑ना कृणोमि । त्वं नृभि॑र्हव्यो॑ वि॒श्वधा॑सि ।। ७ ।। 1 तु॒म्ये॑ । इत् । इ॒मा । सर्बना । रू॒ | विश्वा॑ । तुभ्य॑म् | ब्रह्म॑णि । वषैना । कृ॒णोमि॒ । म् । नृभि॑ । ह॒व्य॑ । वि॒श्वधा॑ । सि॒ ॥ ७ ॥ पेङ्कट० तुभ्यम् एव इमानि सर्वाणि सपनानि शुर। करोमि शुभ्यम् एव स्वोत्राणि च घर्धनानि । त्वम् हि मनुष्यै हृव्य भवसि सर्वदेति ॥ ७ ॥ ५ नू, चि॒न्नु ते॒ मन्य॑मानस्य॑ द॒स्मोद॑श्नुवन्ति महि॒मान॑स॒ग्र | न वी॒र्य॑मिन्द्र ते॒ न राधेः ॥ ८ ॥ नु । चि॒त् 1 नु । ते॒ | गन्ये॑मानस्य न । वी॒र्य॑म् । इ॒न्द्रो॒ । ते॒ । न । राधे ॥ ८ ॥ चेट झिम् एव रास्तूयमानस्म हे दर्शनीम 1 महिमानम् वा अनुवन्ति उम्र || नया साधयति पुरुषस्य बलम् इन्द्र 1, न अपि धनन्" इति श८ ॥ १.१. मुटु किप वि ५ | दुस्मा॒ | उत् | अश्नुवन्ति॒ । महि॒मान॑म् | उम्र । ये च॒ पूर्व कर्म॑यो॒ो ये च॒ नूत्वा॒ा इन्द्र॒ ब्रह्म॑ण ज॒नय॑न्त॒ निप्रा॑ः । अ॒स्मे ते॑ सन्तु स॒ख्या शिवानं यूर्य पा॑न स्व॒स्तिभिः सदा॑ नः ॥ ९ ॥ । इन्द्र॑ । ब्रह्म॑ण । ज॒नय॑न्त । निर्मा ये । च॒ । पो॑ | ऋष॑य । यॆ । च॒ । नूना॑ अ॒स्मै॑ इति॑ । ते॒ । स॒न्तु॒ 1 स॒ख्या । वि॒याने॑ विभकॉम् मा यु॒षम् । पा॒ातु | भिंस | ॥९॥ ४१ एम. २२. नाहित मुझे पोमा मारित मूहो, बारम् मू