पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३५० षाग्वेदे सभाष्ये यस्ते॒ मदो॒ यु॒ज्य॒श्चारु॒रस्त॒ येन॑ वृ॒त्राणि॑ हर्य॑श्व॒ ह॑सि॑ । सवामि॑न्द्र प्रभूवसो म॒मत्तु ॥ २ ॥ य । ते॒ । मद॑ । यु॒ज्ये॑ । चारू॑ । अस्ति । येन॑ । वृ॒त्राणि॑ ह॒रि॒ऽअ॒ | हसि । स । त्वाम् । इन्द्र॒ । अ॒भुवौ इति प्रभुयसो | ममृत्तु ॥ २ ॥ [ अ चेङ्कट० य ते सोम सहाय चार भवति, येन शत्रून् हर्यश्व | हसि, स त्वाम् इन्द्र | प्रभूवधन' मानुयतु ॥ २ ॥ बोधा सु मे॑ मघव॒न् वाच॒मेमां यां ते॒ वरि॑ष्ठो अने॑ति॒ अश॑स्तम् । इ॒मा सध॒मादै जुपस्व ॥ ३ ॥ बोध॑ 1 स । मे॒ । म॒घऽव॒न् । वाच॑म् । आ । इ॒माम् । याम् । ते । वसि॑ष्ठ॒ । अर्कैति । प्रऽञ्च॑स्तिम् । इमा । ब्रह्म॑ । स॒ध॒मादे । जुषस्व ॥ ३ ॥ टूट पुष्पस्य मघवन् मुटु आभिमुरथम मदीयाम् इमाम् स्तुतिम्, यामुळे ते वसिष्ठ उच्चारयति प्रशस्ताम् । इमानि च हवीपि यज्ञे सेवस्व ॥ ३ ॥ शु॒धी हवै विषपानस्याने॒वो॑षा॒ा विप्र॒स्याच॑तो मनी॒पाम् । कृ॒ष्वा दुव॒स्यन्त॑मा॒ सच॒मा ॥ ४ ॥ शु॒धि । ह॒वं॑म् । वि॒ऽपि॒पा॒नस्य॑ । अ॒द्रे । बोधि॑ । विम॑स्य । अ॒चैत । म॒षाम् । घृ॒ष्ण । दुवो॑सि । अ तैमा । सचा॑ ॥ इ॒मा ॥ ४ ॥ ५ थेट० शृणु घोषम् सोम विशेषेण पिचत ग्राण बुध्यस्व व मेधाविन युक्त हतुतिम् । कुरुच परिचरणानि अन्तिकृतमानि त्वया सहितानीति ॥ ४ ॥ नते॒ गिरो॒ अपि॑ मृ॒ष्ये सु॒रस्य॒ न सु॑ष्टुतिम॑सु॒र्य॑स्य वि॒द्वान् । सदा॑ ते॒ नाम॑ स्यशो विवक्मि ॥ ५ ॥ न । ते॒ । गिर॑ । अपि॑ । मृ॒थ्य॒ । तु॒रस्य॑ । न । सु॒ऽस्तुतिम् । अ॒स॒र्य॑स्य । वि॒द्वान् । सदा॑ 1 ते॒ । नाम॑ । स्व॒ऽय॒श विभु ॥ ५ ॥ घेऊन स्ववीया स्तुधी अहम् अनि मृध्ये सोदुम् न शक्नोमि क्षिप्रमुधारयानि क्षित्रकारिण १. ते मह स ते मद सभ ३ या मूको ३० रयन्ति मूको. ४. धागो विभ' माग ह प्राण एभ, ५ 'चत मूको. ६. गारित दिल लभ,