पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु २१, मं ९ ] सप्तमं मण्डलम् २३४९ वेङ्कट० हतोता चित् हि त्वाम् रक्षणाय साह्वयति ईश्वरम् इन्द्र ! भूरिणो धनस्य हे बहुरक्षण! रतको भव अस्माकम् । क्षदिः शकलीभावशर्मा | शत्रूष्णम् अभिर्हिसितु त्याक्तः सर्वो जगः वरोता भवति ॥ ८ ॥ सखा॑यस्त इन्द्र वि॒श्व स्याम नमोबुधासो॑ महि॒ना त॑रुन्न । व॒न्वन्तु॑ स्मा॒ा रोऽन॑सा सके भीतमयों चतुपां शाँसि ॥ ९ ॥ सखा॑यः । ते॒ । इ॒न्द्र॒ । वि॒श्वह॑ । स्या॒म॒ | न॒मःऽवृधास॑ः । म॒हि॒ना | त॒रुत्र | व॒न्वन्तु॑ । स्म॒ । ते॒ । अव॑सा । स॒मूऽŚ । अ॒भिऽप॑तिम् अ॒र्यः । त॒नुपा॑म् | शवो॑सि ॥ ९ ॥ वेङ्कट० सखायः ते इन्द्र वयं सर्वद भषेम हवियो वर्धयितारः सहस्वन हे तारक! | अभिमजन्ताम् तव रक्षणेन सह सद्ग्रामे अर्यः मरेः शत्रोः अभिगमनं सब सम्भवतॄणाम् अस्माकं बलानि ॥ ९ ॥ स न॑ इन्द्र॒ त्वय॑ताया इ॒पे धा॒ास्त्मनः॑ च॒ ये म॒घवा॑नो जु॒नन्ति॑ । वस्य॒ षु ते॑ जरि॒त्रे॒ अ॑स्तु श॒क्तिर्यूयं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥ १० ॥ सः । नः॒ः । इ॒न्द्र । त्वऽय॑तायै । इ॒पे । धाः । म । च॒ | ये | म॒घवा॑नः । जुनन्त । बस्वी॑ ऽ सु॒ । ते॒ । ज॒रि॒त्रे । अ॒स्तु॒ ॥ शक्तिः | यु॑थ॒म् । त॒ | स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ः ॥१०॥ वेङ्कट० व्याख्याता पूर्वम् ( मा ७,२०,१० ) ॥ १० ॥ "इति पञ्चम एके तृतीयाध्याये चतुर्थी वर्ग 13 [ २२ ] “घसिष्ठो मैत्रावणिऋषिः । इन्द्रो देवता | विराट् छन्दः, नवमी त्रिष्टुप् | पित्र॒ सोम॑मिन्द्र॒ मन्द॑तु॒ त्वा॒ यं ते॑ सु॒पाय॑ हर्य॒श्चादि॒ः । स॒तुर्बा॒हुभ्यां॒ सु॒य॑तो॒ नावी॑ ॥ १ ॥ पिच॑ । म॑म् । इ॒न्द्र॒ । मन्द॑तु | खा | यम् | ते॒ | सुसा । ह॒रि॒ऽअ॒न् । अवि॑िः । सो॑सो॒तुः । ब॒हु॒ऽभ्या॑म् । सु॒ऽयेतः । न । अव ॥ १ ॥ घेट पिन ग्रोमम् इद्र सत्य मादयतु, यम् नुम्यम्, सुपान हर्यक्ष प्रादा सोतुः" प्रसवितुः अश्वारोदस्य पाहुभ्याम् सुसद्गृहीतः इव अश्व ॥ 1 1. वन्दिमूहो. २. सापत्रः मुफो. " भवन्ताम् सह.भ. ५.५. मास्ति मूको. ६. २. परीश्रम ४. भक्ताम् वि भवन्ताम्म वि. ०. सौइनु मूको.