पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ५३, ३. २३४८ ऋग्वेदे सभाष्ये न । य॒तवः॑ । इ॒न्द्र॒ । जु॒जुत्र॒ः । न॒ः । न ! चन्द॑ना । श॒दि॒ष्ठ । वे॒द्यामः । 'सः। शर्धत् । अ॒र्यः। विषु॑णस्य । ज॒न्तोः । मा । श॒श्नऽदैवाः । अपि॑ । गुः । ऋ॒तम् । ज॒ः ॥५॥ घेङ्कट न राक्षसाः इन्द्र ! अपिगच्छेयुः अस्मान्, न च बन्दना यहुबचतस्याकारः चळबत्तम ! निवेद्याभि स्तुतिभिः | सः उत्सहवाम् स्वामी विषमस्य जन्तोः प्रशास्ता | मा शिवदेवाः शिश्नेन क्रीडन्तः अस्माकम् यज्ञम् अपि गच्छेयुः ॥ ५ ॥ " इति पञ्चमाष्टके तृतीयाध्याये तृतीयो वर्ग ॥ अ॒भि क्रत्वेन्द्र भुरष ज्मन् न तै विष्य महि॒मानं॒ रजाँसि । स्वे॑ना॒ हि वृ॒त्रं शव॑सा ज॒घन्थ॒ न शत्रुरन्तै विविदद् यु॒धा ते॑ ॥ ६ ॥ अ॒भि । ऋर्चा । इ॒न्द्र॒ । भुः । अध॑ 1 ज्मन् । न । ते॒ । वि॒व्यक् । म॒हि॒मान॑म् । रजा॑सि । स्थेन॑ । हि । वृ॒त्रम् । शव॑सा । ज॒घन्ये॑ । न | शत्रुः | अन्त॑म् | विविद्वत् । युधा | ते ॥ ६ ॥ चेङ्कट० अभि अभूः", प्रशया इन्द्र | पृथिव्यां सर्वाणि भूतानि । न ते व्याप्नुवन्ति महिमानम् लोकाः ॥ व्यति. व्यासिकर्मा | स्वेन हि यलेन कृनम् एवं हृतवानसि न शत्रुः कश्चित् तव अन्तम् जन्दिद् योधनेन ॥ ६ ॥ दे॒वाव॑त् ते असु॒षी॑य॒ पूर्वेऽनु॑ क्ष॒त्राय॑ ममर॒ सहा॑सि । इ॒न्द्रो॑ म॒घानि॑ दयते त्रि॒पह्मेन्द्रं॒ वाज॑स्य जोहुवन्त स॒तौ ॥ ७ ॥ दे॒वाः । चि॒त् । ते॒ । अ॒सु॒र्या॑य । पूर्वै । अनु॑ क्ष॒त्राय॑ । म॒मिरे । सहाँसि । इन्द्र॑ः । म॒धानि॑ । द॒यते॒ । त्रि॒ऽसहा॑ | इन्द्र॑ग् | वाज॑स्य | जो॒हुव॒न्त॒ । सातौ ॥ ७ ॥ वेङ्कट० देवाः च तुभ्यम् असुराणां इन्त्रे पूर्व अनु मेनिरे क्षतान हात्रे यानि इन्द्रस्य यलकरणानि सादाय्य करणे अनुमन्यन्ते | इन्द्रः धनानि प्रयच्छति शत्रूनभिभूय | इन्द्रम् सप्रामस्य सम्भजने भृशम् ' शाहूयन्ति ॥ ७ ॥ क॒रिश्च॒द्धि त्वामव॑से जु॒हावेशा॑न॒मिन्द्र॒ सो॑भ॑गस्य॒ सू॒रैः । अथो॑ वभूय शतमृते अ॒स्मे अ॑भिक्षुत्तुस्त्वाव॑तो वह॒ता ॥ ८ ॥ कोरिः । चत् | हि । व्याम् । अव॑से । जुहावं | ईशानम् । इन्द्र | सौभ॑गस्य भूरैः । ! । १ अय॑ ॥ च॒भुष॒ । त॒म्ऽऊ॒ते । अ॒सो इति॑ । अ॒भि॒ऽक्ष॒त्तुः । त्वाऽव॑तः । च॒ख्ता ॥ ८ ॥ ११. [स] पास्चेनपाल्पातः (४, १९). २. नास्यि दि. ३. तु. १,२०४७९ ४४. नारिव गुफो.५ अम्रभू का बहुः हम ६: मूको ७. म्पतिः मूफो, ८, मृतम्, मूको,