पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तू २१, मं २ ] सतमं गण्डलम् २३४७ असा॑धि । दे॒वम् । गोऽर्ऋजाँक्रम् | अन्ध॑ः | नि । अ॒स्मि॒न् । इन्द्र॑ः । ज॒नुषा॑ | इ॒म् | उ॒षो॑च॒ । बोधमास । त्वा॒ा । ह॒रि॒ऽअ॒स्व॒ । य॒ज्ञैः । बोधि॑ । नुः । स्तोम॑म् । अन्ध॑सः | मषु ॥ १ ॥ वेङ्कट० सुराम देवनशीलम् ऋतुपयस्कम् अन्धः । सुते व अस्मिन् सोमै इन्द्रः स्वाभाव्येन सेवाम् अकरोत् । बोधयामः त्वाम् हर्यश्व | यज्ञेः । युध्यस्व नः स्तोम सोमस्य मदेषु ॥ १॥ प्र य॑न्ति य॒ज्ञं वि॒पय॑न्ति ब॒र्हिः सो॑म॒मादौ वि॒दथे॑ दु॒धवा॑चः | पु॑ श्रि॒यन्ते य॒शसो॑ गृ॒भादा दूरउ॑पते॒ वृष॑णो नृपाच॑ ॥ २ ॥ । प्र । य॒न्ति॒ । य॒ज्ञम् । वि॒पय॑न्ति । ब॒र्हिः । सो॑म॒माद॑ः । वि॒दथे॑ । दु॒ध्रवा॑चः । नि । ऊ॒ इति॑ । श्रि॒यन्ते॒ । य॒शस॑ः । गृ॒भात् । आ । दु॒रेऽउ॑पय्दः । वृष॑णः । भृऽसाचैः ॥ २ ॥ चेकूट० प्रआरभते यज्ञम्, कम्पयन्ति घर्हिः सोमैन मादयन्तः ऋत्विजः यज्ञे दुर्धरमन्यवाचः । नाभिमुख्येन हुयन्ते सुखान्यसानि हविर्धानात् । किञ्च दूरेथूयमाणशब्दाः भवन्ति प्रावाणः नृभिः सेव्यमानाः ॥ २ ॥ त्वमि॑न्द्र॒ स्रवि॑त॒वा अ॒पस्क॒ परि॑ अहंना र पूर्वीः | त्यद् बयक्रे र॒थ्यो॒ न धेन॒ा रेज॑न्ते॒ विश्वा॑ कृ॒त्रिमणि भी॒षा ॥ ३ ॥ त्वम् । इ॒न्द्र॒ । स्रवि॑त॒वै ॥ अ॒पः १ क॒रितिकः | परस्पताः | अहि॑ना | क्रूर॒ । पुर्वीः । त्वत् । चा॒च॒त्रे॒ । र॒थ्य॑ः । न । धेः । रेज॑न्ते । श्वा॑ । कृत्रिमणि | भोपा ॥ ३ ॥ चेट० लम् इन्द्र सवितुम् उदकानि करोपिपरिष्ठितानि अहिना शूर | यहूनि । त्वतः निर्गच्छन्ति रथिन इव नथः । तथा सर्वाणि कृतिमाणि रक्षांसि कम्पन्ते स्वद्भयेन ॥ ३ ॥ म वि॑वे॒पायु॑धेमरेपा॒मप॑सि॒ विश्वा॒ा नयो॑णि वि॒द्वान् । इन्द्र॒ पुरो॒ जने॑षाणो न द॑धि॒द् चि वज्र॑हस्तो महि॒ना ज॑धान ॥ ४ ॥ भी॒मः । वि॒िद्वेष । आयु॑धेभिः । एषाम् | अपौसि । विश्व | नयणि । विद्वान् । इन्द्र॑ः । पुर॑ः । जने॑षाणः । वि । दुधी॒ोत् । वि | बने॑ऽव॒स्तः । म॒हि॒ना । ज॒घानं॒ ॥ ४ ॥ । घेङ्कट० भीमः व्याप्नोति लायुधैः कृत्रिमाणि एवानि कर्माणि विश्वानि वृद्धितानि जानन वर्षादीनि । इन्द्रः पुराणि हृदयन् वि दोधवीति वि इन्ति हस्तः महन्त्रेन पुराणीति ॥ ४ ॥ न य॒तव॑ इन्द्रो॑ जुजुवृ॒ न चन्द॑ना शविष्ठ वे॒द्याभि॑ः । सम॑र्धय विषु॑णस्य ज॒न्तोर्मा शि॒िश्वदेवा अपि गुतं न॑ः ॥ ५ ॥ १. अजु (जू भरे ) य" विभः यूजरयरकाम् रूपेन भ ३. माइते मूको. मूको. ● रोगको शरथेन ६. "नाः मनुवा पाई हम एम. २२. सोमशहम्पेन वि सोम ४.रि. ५. मगः शो मू. ८ राशि भूको.