पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३४६ ऋग्वदे सभाष्ये यस्त॑ इन्द्रा॑ प्रि॒यो जो ददा॑श॒दस॑नरे॒के अ॑द्रियः॒ सखा॑ ते । व॒यं ते॑ अ॒स्या॑ सु॑म॒तौ चनि॑ष्ठ॒ाः स्याम॒ वरु॑ये॒ अभ॑तो॒ नृपा॑तौ ॥ ८ ॥ य । ते॒ । इ॒न्द्र॒ । प्रिय । जन॑ । ददा॑शत् । अस॑त् । नि॒रे॒के । अ॒नि॒ऽत्र॒ । सखा॑ ते॒ व वयम् । ते॒ । अ॒स्यम् । सु॒ऽम॒तौ । चनि॑ष्ठा | स्वार्म | नरू॑थे | अनंत १ नृऽपरतो ॥ ८ ॥ वेट० तुभ्यम् इन्द्र 1 प्रिय जन प्रयच्छति स सखा यजमानो जन तब धनस्य निरेक निर्गमने भवति बनिन् पारम्' । वयम् ते अस्याम् सुमतौ चनिष्टा स्याम खतिशमेना सन्तो भवेम | स्याम व गृहे अहन्य तन स्वमूते त्वया वा' दने' बहुधनत्वात् मनुष्याणा पाल्के ॥ ८ ॥ [ अ ५ अ ई, व रे. ए॒प॒ स्तोमो॑ अचिक्रद॒द् घृ॒पा॑ त उ॒त स्म॑घवनकपष्ट । रायस्फार्मों जरि॒तारै न आग्रन् स्वमुद्ध शक्र वस्य॒ आ शंको नः ॥ ९ ॥ ए॒ष । स्तोम॑ । अ॒च॒क्रद॒त् । वृषा॑ । ते॒ | उ॒त । स्त॒ामु | म॒घऽन् । अऋपिष्ट । रा॒य । काम॑ । ज॒रि॒तार॑म् । ते॒ | आ | अगन् । त्वम् | अ॒ङ्ग | श॒क्र॒ | वस्वं॑ | आ | शु॒क 1 न॒ ॥ घे० श्रम स्तोता उषा वसिष्ठ त्वाम् अधिकदत् असौ | अपि च स्तामु " तमिग्लनिकम सकार उपजन | मघवन् क्लुप्तो भवतु | धनस्य काम जरितारम् तव आ गच्छतु यद्यद् धन कामयते तदागच्छतु 1 स्वम् आर शक [ धनस्य प्रयच्छ अरमन्यम् ॥ १ ॥ t सन॑ इन्द्र॒ त्वय॑ताया ह॒षे धा॒स्तमना॑ च॒ ये स॒घवा॑नो जुनन्ति । बस्वो॒ षु ते॑ जरि॒त्रे अ॑स्तु॒ श॒क्ति पा॑त स्व॒स्तिभिः॒ः सदा॑ नः ।। १० ॥ 1 स । न॒ । इ॒न्द्र॒ । अभ्य॑तायै । इ॒पे | धा॒ा ॥ मना॑ । च॒ | ये । म॒घवा॑न । जुनन्ति । बस्त्री । सु । ते॒ । ज॒रि॒नै । अ॒स्तु । शक्ति । युयम् । पातु 1 स्व॒स्विऽसि॑ । सदा॑ । नः॑ ॥१०॥ बेङ्कट समान् इन्द्र ११° त्वया अदेयाय काय घेहि ये अमी हविष्मन्त स्वपमेय तुभ्यं इवि मेरयन्ति। अथैकवदाह - "कल्याणम् तत्र दान लोन मा भवस्थिति ॥ १ ॥ इति पदमाष्टक तृतीपाध्याये द्वितीय वर्ग 11 [२१ ] "दसियो मैत्रावरुणिमपि । इन्द्रो देवता । त्रिष्टुप् छन्द स असा॑नि दे॒वं गोम॑जीरु॒मन्ध॒ो न्य॑स्मि॒न्निन्द्रो॑ ज॒नुषैभुवोच् । चोधमसि त्या हर्यश्व य॒ज्ञैर्यो नः स्तोय॒मन्ध॑सो मदे॑षु ॥ १ ॥ 31 ७. नवि वि. २. पृच्छतिवि ३३ पात्रम् मूको, बजडन्स प्रस्तार ४. "गन्तव'एरभ मरहम ७. स्तोतृगाम ( निष ३,१६ १३. निभ', } सूको ९ आम मूबो ६ वि १० १०. गारित वि'। अरमाए ११ यति १३-११ नारित भूको. 2 को १३-१२ याप्प दराताम् वि पदान(नए) एभ ·