पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू, म ५ ] सप्तमै मण्डलम् ३३४९५ इ॒भे इति॑ । चि॒त् । इ॒न्द्र॒ । रोद॑सी॒ इति॑ म॒हऽत्वा । आ । पि॑प्रा॒ाय॒ । तरि॑षीभि । तु॒प्रि॒ष्म॒ । नि । वज्र॑म् । इन्द्र॑ । हरि॑ऽनन् । सिमि॑िक्षन् | सम् | अन्ध॑सा । मदे॑षु॒ | वै । उ॒च॒ ॥ ४ ॥ । देङ्कट उभे अपि इन्द्र | द्यावापृथिवी' महश्येन या पूरितवानसि बलै हे वृद्धिमम् । नितरा सम् सेचते इन्द्र हरियान सोमेन जनितेषु मदेषु वज्रम् पृथिवी सेक्तुमिच्छन् । उचति सेवाकर्मा ॥४॥ वृपा॑ जजान॒ वृष॑ण॒ रणा॑य॒ तमु॑ चि॒न्नारी॒ नये॑ सच॒न । प्र यः सं॑ना॒ानीरथ॒ नृभ्यो॒ो अस्तीनः सत्वा॑ ग॒जेप॑ण॒ः स धृ॒ष्णुः ॥ ५ ॥ बृ॒षा॑ । ज॒जा॒न॒ । वृष॑णम् । रणा॑म । तम् । ॐ इति॑ । चि॒त् | नारी | नर्य॑म् | सुसूत्र | अ । य । सेन॒ऽ १ अर्ध । नृऽभ्य॑ | अस्त | इ॒न । स॒त्वा॑ | गोऽषण | स | धृष्णु ॥ ५९॥ े बेङ्कट० वृषा प्रजापति कृष्णम् इन्ड जनयामास युद्धार्थम् । हम् एव नारी माता अदिति असूत नृहितम्'। श्र भवति य सेनानी नृभ्य योदूसभ्य स ईश्वर शत्रूणा सदनशीर गवामेषणशील शत्रूणा घर्षको भवति ॥ ५ ॥ " इति पञ्चमाष्टके तृतीयाध्यामे प्रथमो वर्ग * ॥ न् चि॒त् स ने॑पते॒ जो न रे॑ष॒न् मनो॒ यो अ॑स्य घोरमा॒विवा॑सात् । य॒ज्ञैर्य इन्द्रे॒ दध॑ते॒ दुवो॑सि॒ क्षय॒त् स राय ऋ॒त॒षा ऋ॒ते॒जाः ॥ ६ ॥ नु । चि॒त् । स 1 भे॑ष॒ते । जन॑ । न । रे॒वत् । मन॑ । य । अ॒स्य॒ । घोरम् । अ॒ऽनना॑सात् । य॒ज्ञै । य । इन्द्र॑ । दध॑ते । दुवा॑सि । क्षय॑त् । स । राये । ऋ॒तऽ । ऋ॒त्तेऽजा ॥ ६ ॥ बेङ्कट० क्षिप्रम्स अशयति शघुम् जन, नच रिव्यति मन य अस्य घोरम् परिचरति । यज्ञेय' जन इन्द्रे परिचरणानि धारयति स जन धनाथ निरसति धन प्रामोति यशस्य रक्षक यज्ञे जायगान ॥ ६ ॥ यदि॑न्द्र॒ पूच्च॒ अप॑राय॒ शिक्ष॒न्नय॒ज्ज्पायान् कनी॑यसो दृ॒ष्णम् । अ॒मृत॒ इव् पयो॑सीत दूरमा चि॑न॒ चित्र्यं॑ भरा र॒यं नः॑ ॥ ७ ॥ यत् । इ॒न्द्र॒ । पू । अप॑राय | शिक्ष॑न् । अय॑त् । ज्यायन् | कनीयस | दे॒ष्णम् । अ॒मृत॑ । इत् । परि॑ । आ॒सी॒त ॥ दुरम् । आ । चि॒त्र | चित्र्य॑म् | भुर् । रू॒यिम् । नः॑ ॥ ७॥ घेङ्कट० यदि धनम् इन्द्र दूर्व पिता अपराय नाय प्रयच्छन् भवति गमयति ज्यायान् बनौमस धनम्, सतपुरः कनोर्याअ अमृत एव परि आसीत चिरम् । तथा सहि पूजनीय धनम् आ घर अस्यम्प पूजनीय इति ॥ ७ ॥ १. मियो ए प्रस्ताव. २. वृत्रि. ३ नास्ति मुझे ४ म इति निहित विका * नास्ति विम ७७ मारित मूफा ऋ२९३ ४ "वक" यूफो ५. वि ८ या एम ९ "यान्