पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४४ ऋग्वेदेसमध्ये [२०] ] 'दसिधे मैनावरुणिऋषि । इन्द्रो देवता त्रिष्टुप् छन्द [ ५३ १. उ॒ग्रो ज॑ज्ञे वी॒र्या॑य स्व॒धावा॒ञ्चनि॒रपो॒ नयो॒ य क॑रि॒ष्यन् । जग्मू॒र्युद्या॑ नृ॒षद॑न॒मवो॑भिस्त्रि॒ता न॒ इन्द्र॒ एन॑सो म॒हश्वि॑त् ॥ १ ॥ उ॒ग्र । ज॒ने॒ । वी॒र्या॑य । स्व॒धाऽवा॑न् । च । अपे । नये॑ । यत् । करिष्यन् । जग्मं 1 यु॒वः॑ । नु॒ऽसद॑नम् । अत्र॑ ऽभि | | | | एन॑ । म॒ह । चि॒त् ॥ १ ९ ।। नेट० बसिष्ट | उन्न अजायत योर्यकरणायैव घरवान् यत् शत्रुधादिक कर्म करिष्यामीति मन्यस्य कर्मणाच्छील्येन कर्जा नृहित तथा युवा नराणा गृहस् रक्षण प्रदित्सितै सह गन्ता रक्षिता अल्लाकम् इन्द्र दारिद्रयाद् अपि महत ॥ १ ॥ हन्ता॑ वृ॒त्रमि॑न्द्र॒ः शूशु॑वानः॒ प्रावी॒न्नु वी॒रो ज॑रि॒तार॑मूवी । कतो॑ सु॒दासे॒ अह॒ वा उ॑ लो॒कं दाता बसु मुहुरा दाशुषे॑ भूत् ॥ २ ॥ ह॒तौ । वृ॒त्रम् । इन्द्र॑ । शूनु॑ान | म | आत् । नु । बीर | ज॒रि॒तार॑म् ॥ ऊ॒ताः॑ । कतो॑ । सु॒ऽदासे॑ । अह॑ । वै । फूँ इति॑ । लो॒कम् । दावा॑ | वसु॑ । मुह॑ । आ । द॒शुषे॑ भू॒त् ॥२॥ 1 वेट हन्ता शत्रुम् इन्द्र वर्धमान प्रयच्छति क्षिप्रम् वीर जरितारम् रक्षणाय । कर्ता शोभन दावायैव 'यजमानाय आलोकनम् उत्तमम् दाता धनम् यजमानाप मुहुर्मुहु 'आ भवति' आगन्छति ॥ २ ॥ यु॒ध्मो अ॑न॒र्जा स॑ज॒कृत् स॒मा शूर॑ः सनि॒पाड् ज॒नुषे॒मपा॑हः । व्या॑स॒ इन्द्र॒ पत॑ना॒ाः सोजा॒ा अधा॒ा विश्वं॑ शत्रुयन्तै जयान ॥ ३ ॥ यु॒ध्म । अ॒न॒र्यो । खज॒ऽकृत् । स॒मत्र | शूर॑ । स॒त्रापाट् | ज॒नुषा॑ । इ॒म् । अपा॑ळ्ह । || इन्द्र॑ घृ॒त॑ना । सु॒ऽओर्जा १ अर्ध । विस॑म् । रा॒तु॒ऽयन्त॑म् | ज॒वा॒न॒ ॥ ३ ॥ येङ्कट० योधनशीला अभिगन्दरहित सद्‌ग्रामवृत् कल्हवाश्थ शूर पहूना साँढा 'जन्ममा एवं शभिरसोद इन्द्र पृतना वि अत्यति सुयल अथ विश्वम् अपि शातन मिच्छन्दम् हन्ति ॥ ३ ॥ , उ॒भे चि॑िदिन्द्र॒ रोद॑सी महि॒त्वा पंप्राय॒ तवि॑षीभिस्तुविष्मः । नि वन॒मिन्द्रो हरि॑वा॒ान् मिमि॑क्ष॒न्त्समन्य॑स॒ा मदे॑षु वा उ॑वोच ॥ ४ ॥ १-१ नाहित भूको २ दिदा सार्क लग ३. महते भूको. 8 गन्तुम् दिगम्भ, शत्रुत् लभ ५५ मा 'मानायोम लोहनम् लभ ६६मदति विमति ए टम .. मंदिग ८८. नास्तिविक,